HINDU GODS

Thursday, April 03, 2008

Sri Vishnu Sahasranamam

The Sri Vishnu Sahasranam

Harii OM
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्व vighnopa.shaantaye || (1)

व्यासं वसिष्ठ नप्तारं शक्तेः पौत्रमकल्मषम् ।
पराशरात्मजं वन्दे शुकतातं तपोनिधिम् ॥ (2)

व्यासाय विष्णु-रूपाय व्यास रूपाय विष्णवे ।
नमो वै ब्रह्म निधये वासिष्ठाय नमो नमः ॥ (3)

avikaaraaya shuddhaaya nityaaya paramaatmane |
सदैक रूप रूपाय विष्णवे सर्व जिष्णवे ॥ (4)

यस्य स्मरण मात्रेण जन्मसं सार बन्धनात् ।
विमुच्यते नमस्तस्मै विष्णवे प्रभविष्णवे ॥ (5)

|| ओं नमो विष्णवे प्रभविष्णवे ॥

श्री वैशम्पायन उवाच -
श्रुत्वा धर्मानशेषेण पावनानि च सर्वशः ।
युधिष्ठिरः शान्तनवं पुनरेवा-भ्यभाषत ॥ (6)

युधिष्ठिर उवाच -
किमेकं दैवतं लोके किंवप्येकं परायणम् ।
स्तुवन्तः कं कमर्चन्तः प्राप्नुयुर्-मानवाः शुभम् ॥ (7)

को धर्मः सर्वधर्माणां भवतः परमो मतः ।
किन् जपन् मुच्यते जन्तुर्-जन्मसं-सार-बन्धनात् ॥ (8)

श्री भीष्म उवाच -
जगत्प्रभुं देवेदेवमनन्तं पुरुषोत्तमम् ।
स्तुवन्नाम-सहस्रेण पुरुषः सततोत्थितः ॥ (9)

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।
ध्यायन् स्तुवन्नमस्यं श्च यजमानस्तमेव च ॥ (10)

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।
लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ (11)

ब्रह्मण्यं सर्वधर्मज्ञं लोकानां कीर्तिवर्धनम् ।
लोकनाथं महद्भूतं सर्वभूतभवोद्भवम् ॥ (12)

एष मे सर्वधर्माणां धर्मोऽधिकतमो मतः ।
यद्भक्त्या पुण्डरी-काक्षं स्तवैरर्चेन्नरः सदा ॥ (13)



परमं यो मयत्तेजः परमं यो महत्तपः ।
परमं यो महद् ब्रह्म परमं यः परायणम् ॥ (14)

पवित्राणां पवित्रं यो मण्गळानां च मण्गलम् ।
दैवतं देवतानां च भूतानां योऽव्ययः पिता ॥ (15)

यतः सर्वाणि भूतानि भवन्त्यादियुगागमे ।
यस्मिं श्च प्रलयं यान्ति पुनरेव युगक्षये ॥ (16)

tasya lokapradhaanasya jagannaathasya bhuupate |
विष्णोर्नामसहस्रं मे शृणु पापभयापहम् ॥ (17)

यानि नामानि गौणानि विख्यातानि महात्मनः ।
ऋषिभिः परिगीतानि तानि वक्ष्यामि भूतये ॥ (18)

ऋषिर्नाम्नां सहस्रस्य वेदव्यासो महामुनिः ।
छन्दोऽनुष्टुप् तथा देवो भगवान् देवकीसुतः ॥ (19)

अमृतां शूद्भवो बीजं शक्तिर्देवकी नन्दनः ।
त्रिसामा ह्रुदयं तस्य शान्त्यर्थे विनियुज्यते ॥ (20)

विष्णुं जिष्णुं महाविष्णुं प्रभविष्णुं महेश्वरम् ।
अनेकरूप दैत्यान्तं नमामि पुरुषोत्तमम् ॥ (21)

अस्य श्री विष्णोर्दिव्य सहस्रनाम स्तोत्र महामन्त्रस्य ।

श्रीवेदव्यासो भगवानृषिः |अनुष्ठुप् छन्दः ।
श्री महाविष्नुः परमात्मा श्रीमन्नारायणो देवता ।
अम्रुतां शूद्भवो भानुरिति बीजम् ।
देवकी नन्दनः स्रष्टेति शक्तिः ।
उद्भवः क्षोभणो देव इति परमो मन्त्रः ।
shaNkhabhRin.nandakii chakriiti kiilakam |
शार्ण्ग धन्वा गदाधर इत्यस्त्रम ।
रथाण्ग पाणिर् अक्षोभ्य इति नेत्रम ।
त्रिसामा सामगः सामेति कवचम् ।
आनन्दं परब्रह्मेति योनिः ।
ऋतुः सुदर्शनः काल इति दिग्बन्धः ।
श्रीविश्वरूप इति ध्यानम् ।
श्रीमहाविष्णु प्रीत्यर्थे सहस्रनामजपे विनियोगः ॥

(ध्यानम्)

kshiirodhan.vatpradeshe shuchimaNi.vilasatsaikate मौक्तिकानाम्
maalaakLiptaasanasthaH sphaTikamaNi.nibhair.mauktikair.maNDitaaNgaH |

shubhrai.rabhrairadabhrai.ruparivirachitairmuktapiiyuushha वर्षैः
आनन्दी नः पुनीयादरिनलिनगदा शण्खपाणिर्मुकुन्दः ॥

भूः पादऊ यस्य नाभिर्वियदसुरनिलश्चन्द्र सूर्यौ च नेत्रे
कर्णावाशाः शिरो द्यौर्मुखमपि दहनो यस्य वास्तेयमब्धिः ।

अन्तःस्थं यस्य विश्वं सुरनरखगगोभोगिगन्धर्वदैत्यैः
चित्रं रंरम्यते तं त्रिभुवन वपुषं विष्णुमीशं नमामि ॥

शान्ताकारं भुजग-शयनं पद्मनाभं सुरेशं
विश्वाखारं गगन-सदृशं मेघवर्णं शुभ-अण्गम् ।

लक्ष्मी-कान्तं कमल-नयनं योगिभिर्-ध्यान-गम्यं
वन्दे विष्णुं भव-भय-हरं सर्व-लोकैक-नाथम् ॥

meghashyaamam peethakausheya-vaasam srivata-saangam kausthubhodh-bhaasithaangam |
punyopeytham pundareekayathaksham vande vishnum sarva-lokaika-naatham ||

sashankha chakram sakireeda kundalam sapeetha vastram saraseeruhekshanam |
sahaaravakshah sthalakausthubhasriyam namaami vishnum shirsachaturbhujam ||

chaayaayaam paarijaathasya hemasimhasanopari
aasinamambuda shyama maaya thakshamalankritham |

chandrananam chaturbaahum srivatsangitavakshasam
rukmani satyabhaamaabhyam sahitam krishnam asrayei ||



The Chant of the 1000 Names of Vishnu Begins Here

AUM namo bhagavate vaasudevaaya |

OM विश्वं विष्णुर्-वषठ्कारो भूत-भव्य-भवत्-प्रभुः ।
भूत-कृत् भूत-भृद् भावो भूतात्मा भूतभावनः ॥(1)

पूतात्मा परमात्मा च मुक्तानां परमा गतिः ।
अव्ययः पुरुशः साक्षी क्षेत्रज्ञो अक्षर एव च ॥(2)

योगो योग-विदां नेता प्रधान-पुरुशेश्वरः ।
नारसिम्ह-वपुः श्रीमान् केशवः पुरुशोत्तमः ॥(3)

सर्वः शर्वः शिवः स्थाणुर् भूतादिर् निधिर्-अव्ययः ।
संभवो भावनो भर्ता प्रभवः प्रभुर्-ईश्वरः ॥(4)



स्वयंभूः शम्भुर् आदित्यः पुष्कराक्षो महास्वनः ।
अनादि-निधनो धाता विधाता धातुरुत्तमः ॥(5)

अप्रमेयो हृशीकेशः पद्मनाभो-a-मरप्रभुः ।
विश्वकर्मा मनुस्त्वष्टा स्थविष्ठः स्थविरो ध्रुवः ॥(6)

अग्राह्यः शाश्वतः कृष्णो लोहिताक्षः प्रतर्दनः ।
प्रभूतः त्रिककुब्-धाम पवित्रं मण्गलं परम् ॥(7)

ईशानः प्राणदः प्राणो ज्येष्ठः श्रेष्ठः प्रजापतिः ।
हिरण्य-गर्भो भू-गर्भो माधवो मधुसूदनः ॥(8)

ईश्वरो विक्रमी धन्वी मेधावी विक्रमः क्रमः ।
अनुत्तमो दुराधर्षः कृतज्ञः कृतिर्-आत्मवान् ॥(9)

सुरेशः शरणं शर्म विश्व-रेताः प्रजा-भवः ।
अहः सम्वत्सरो व्यालः प्रत्ययः सर्वदर्शनः ॥(10)

अजः सर्वेश्वरः सिद्धः सिद्धिः सर्वादिर् अच्युतः ।
वृषाकपिर् अमेयात्मा सर्व-योग-विनिःस्सृतः ॥(11)

वसुर्-वसुमनाः सत्यः समात्मा संमितः समः ।
अमोघः पुण्डरीकाक्षो वृषकर्मा वृषाकृतिः ॥(12)

रुद्रो बहु-शिरा बभ्रुर् विश्वयोनिः-शुचि-श्रवाः ।
अमृतः शाश्वतः-स्थाणुर्-वरारोहो महातपाः ॥(13)

सर्वगः सर्वविद्-भानुह्र्-विष्वक्-सेनो जनार्दनः ।
वेदो वेदविद्-अव्यण्गो वेदाण्गो वेदवित् कविः ॥(14)

लोकाध्यक्षः सुराध्यक्षो धर्माध्यक्षः कृता-कृतः ।
chaturaatmaa chaturvyuuhas-chatur-damshTrash-chatur-bhujaH ||(15)

भ्राजिष्णुर्-भोजनं भोक्ता सहिष्णुर्-जगदादिजः ।
अनघो विजयो जेता विश्वयोनिः पुनर्वसुः ॥(16)

उपेन्द्रो वामनः प्राम्शुर्-अमोघः शुचिर्-ऊर्जितः ।
अतीन्द्रः सम्ग्रहः सर्गो धृतात्मा नियमो यमः ॥(17)

वेद्यो वैद्यः सदायोगी वीरहा माधवो मधुः ।
अति-इन्द्रियो महामायो महोत्साहो महाबलः ॥(18)

महाबुद्धिर्-महा-वीर्यो महा-शक्तिर् महा-द्युतिः ।
अनिर्देश्य-वपुः श्रीमान् अमेयात्मा महाद्रि-धृक् ॥(19)

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां-पतिः ॥(20)