HINDU GODS

Thursday, April 03, 2008

VEnkateshwara Vishnu Sahasranamam MSAMMA part3

SRI VISHU SAHASRANAMAM
kumudaH kundaraH kundaH parjanyaH paavano-anilaH
amRitaasho-amRitavapuH sarvaGYaH sarvatomukhaH ||(87)

sulabhaH suvrataH siddhaH shatrujichchhatrutaapanaH | nyagrodho.udumbaro-ashvattha.shchaaNuuraandhranishhuudanaH ||(88)

sahasraarchiH saptajivhaH saptaidhaaH saptavaahanaH |
amuurtiranagho-achintyo bhayakRit bhayanaashanaH ||(89)

aNurbRihat kRishaH sthuulo guNabhRinnirguNo mahaan |
adhRitaH svadhRitaH svaasyaH praagvansho vanshavardhanaH ||(90)

bhaarabhRit.kathito yogii yogiishaH sarvakaamadaH |
aashramaH shramaNaH kshaamaH suparNo vaayuvaahanaH ||(91)

dhanurdharo dhanurvedo daNDo damayitaa damaH |
aparaajitaH sarvasaho niyantaa niyamo yamaH ||(92)

sattvavaan saattvikaH satyaH satyadharmaparaayaNaH |
abhipraayaH priyaarho-arhaH priyakRit-priitivardhanaH ||(93)

vihaayasagatirjyotiH suruchirhutabhug vibhuH |
ravirvirochanaH suuryaH savitaa ravilochanaH ||(94)



ananto hutabhugbhoktaa sukhado naikajo.agrajaH |
anirviNNaH sadaamarshhii lokadhishhThaanamad.hbhutaH ||(95)

sanaat sanaatanatamaH kapilaH kapiravyayaH |
svastidaH svastikRit svasti svastibhuk svastidakshiNaH ||(96)

araudraH kuNDalii chakrii vikramyuurjitashaasanaH |
shabdaatigaH shabdasahaH shishiraH sharvariikaraH ||(97)

akruuraH peshalo daksho dakshiNaH kshamiNaaM varaH |
vidvattamo viitabhayaH puNyashravaNakiirtanaH ||(98)

uttaaraNo dushhkRitihaa puNyo duHsvapnanaashanaH |
veerahaa rakshaNaH santo jiivanaH paryavasthitaH ||(99)

ananantaruupo-anantashreer jitamanyur bhayaapahaH |
chaturasro gabhiiraatmaa vidisho vyaadisho dishaH ||(100)

anaadirbhoorbhuvo lakshmiiH suviiro ruchiraaNgadaH |
janano janajanmaadir bheemo bhiimaparaakramaH ||(101)

aadhaaranilayo-dhaataa pushhpahaasaH prajaagaraH |
uurdhvagaH satpathaachaaraH praaNadaH praNavaH paNaH ||(102)

pramaaNaM praaNanilayaH praaNabhRit praaNajiivanaH |
tattvaM tattvavidekaatmaa janmamRityu.jaraatigaH ||(103)

bhoorbhavaH svastarustaaraH savitaa prapitaamahaH |
yaGYo yaGYapatiryajvaa yaGYaaNgo yaGYavaahanaH ||(104)

yaGYabhRid.yaGYakRid.yaGYii yaGYabhug.yaGYasaadhanaH |
yaGYaantakRid.yaGYaguhyamannam.annaada eva cha ||(105)

aatmayoniH svayaMjaato vaikhaanaH saamagaayanaH |
devakiinandanaH srashhTaa kshitiishaH paapanaashanaH ||(106)

shaNkhabhRinnandakii chakree shaarNgardhanvaa gadaadharaH |
rathaaNgapaaNir.akshobhyaH sarvapraharaNaayudhaH ||(107)








sarvapraharaNaayudha OM namaH iti | .

vanamaali gadee shaarngii shankhii chakrii cha nandakii |
sriimaannaaraayano vishnur.vaasudevoabhirakshathu ||


itiidaM kiirtaniiyasya keshavasya mahaatmanaH |
naamnaaM sahasraM divyaanaam-asheshheNa prakiirtitam || (1)

ya edaM shrunyaa-Nityam yashchapi parikirtayaet |
Naa-aShubham praptyunaat kinCHIT-somutreH cha manavaH || (2)

veedantago brahmana-asyat Kshatriyo vijayee bhavaet |
vaishyo dhana-SamRidhasya-chhuudra-sukhamvaapnuyaat || (3)

dharmaarthii praapnuyaad-dharmam.arthaarthii cha.arthamaapnuyaat |
kaamaanava.apnuyaatkaamii prajaarthii cha-apnuyaat prajaaH || (4)

bhaktimaan yaH sadotthaaya shuchistadgatamaanasaH |
sahasraM vaasudevasya naamnaametatprakiirtayet || (5)

yashaH praapnoti vipulaM GYaatipraadhaanyameva cha |
achalaaM shriyamaapnoti shreyaH praapnotyan.uttamam || (6)

na bhayaM kvachidaapnoti viiryaM tejashcha vindati |
bhavatyarogo dyutimaan-bala-ruupa-guNaanvitaH || (7)

rogaarto muchyate rogaa-dbaddho muchyeta bandhanaat |
bhayaan.muchyeta bhiitastu muchyetaapanna aapadaH || (8)

durgaaNyatit.aratyaashu purushhaH purushhottamam |
stuvannaama-sahasreNa nityaM bhaktisamanvitaH || (9)

vaasudevaashrayo martyo vaasudevaparaayaNaH |
sarvapaapa-vishuddhaatmaa yaati brahma sanaatanam || (10)

na vaasudevabhaktaanaam-ashubhaM vidyate kvachit |
janma.mRityu.jaraavyaadhi.bhayaM naivopajaayate || (11)

imaM stavama-dhiiyaanaH shraddhaabhaktisamanvitaH |
yujyetaatmaa sukhakshaanti shriidhRiti smRiti kiirtibhiH || (12)

na krodho na cha maatsaryaM na lobho naashubhaa matiH |
bhavanti kRita puNyaanaaM bhaktaanaaM purushhottame || (13)

dyauH sachandraarka-nakshatraa khaM disho bhuurmahodadhiH |
vaasudevasya viiryeNa vidhRitaani mahaatmanaH || (14)
sasuraasura-gandharvaM sayaksho.ragaraakshasam |
jagadvashe vartatedaM kRishhNasya sacharaacharam || {15}

indriyaaNi mano buddhiH sattvaM tejo balaM dhritiH |
vaasudeva.atmakaanyaahuH kshetraM kshetraGYa eva cha || (16)

sarvaagamaanaa.maachaaraH prathamaM parikalpate |
aacharaprabhavo dharmo dharmasya prabhurachyutaH || (17)

RishhayaH pitaro devaa mahaabhuutaani dhaatavaH |
jaNgamaajaNgamaM chedaM jagannaaraayaN.odbhavam || (18)

yogo GYaanaM tathaa saa.nkhyaM vidyaaH shilpaadi karma cha |
vedaaH shaastraaNi viGYaanam.etat.sarvaM janaardanaat || (19)

eko vishhNurmahadbhuutaM pRithag.bhuutaanyanekashaH |
trii.nlokaanvyaapya bhuutaatmaa bhu.nkte vishvabhugavyayaH || (20)

imaM stavaM bhagavato vishhNorvyaasena kiirtitam |
paThedya ichchhet.purushhaH shreyaH praaptuM sukhaani cha || (21)

vishveshvaramajaM devaM jagataH prabhavaapyayam |
bhajanti ye pushkaraakshaM na te yaanti paraabhavam || (22)

|| na te yaanti paraabhavam oM nama iti ||


Arjuna uvaacha -
padmapatravishaalaaksha padmanaabha surottama |
bhaktaanaam-anuraktaanaaM traataa bhava janaardana || (23)


shrii bhagavaanuvaacha -
yo maaM naamasahasreNa stotum-ichchhati paaNDava |
soha.amekena shlokena stuta eva na saMshayaH || (24)

|| stuta eva na saM shaya oM nama iti ||


vyaasa uvaacha -
vaasanaad-vaasudevasya vaasitaM te jagatrayam |
sarvabhuuta-nivaasosi vaasudeva namostu te || (25)

|| shrii vaasudeva namo.astuta oM nama iti ||


paarvatyuvaacha -
kenopaayena laghunaa vishhNor naama sahasrakam |
paThyate panDitair nityam shrotum-ichchhaam-yaham prabho || (26)


iishvara uvaacha -
shriiraama raama raameti rame raame manorame |
sahasra naama tattulyam raamanaama varaanane || (27) ...(3x)

|| shrii raamanaama varaanana oM nama iti ||


brahmovaacha -
namo.stvanantaaya sahasra muurttaye sahasra paadaakshi shiroru baahave |
sahasranaamne purushhaaya shaashvate sahasrakoTii yugadhaariNe namaH || (28)

|| sahasrakoTii yugadhaariNa oM nama iti ||

saJNjaya uvaacha -
yatra yogeshvaraH kRishhNo yatra paartho dhanurdharaH |
tatra shriirvijayo bhuutirdhruvaa niitirmatir mama || (29)


shriibhagavaanuvaacha -
ananyaa.shchintayanto maaM ye janaaH paryupaasate |
teshhaam nityaabhi.yuktaanaaM yogakshemaM vahaamyaham || (30)


paritraaNaaya saadhoonaaM vinaashaaya cha dushha kRitaam |
dharma saMsthaapanaarthaaya saMbhavaami yuge yuge || (31)


aartaa vishhaNNaaH shithilaashcha bhiitaaH ghoreshhu cha vyaadhishhu varttamaanaaH |
sa.nkiirtya naaraayaNa shabdamaatraM vimukta duHkhaaH sukhino bhavanti || (32)




sasuraasura-gandharvaM sayaksho.ragaraakshasam |
jagadvashe vartatedaM kRishhNasya sacharaacharam || {15}

indriyaaNi mano buddhiH sattvaM tejo balaM dhritiH |
vaasudeva.atmakaanyaahuH kshetraM kshetraGYa eva cha || (16)

sarvaagamaanaa.maachaaraH prathamaM parikalpate |
aacharaprabhavo dharmo dharmasya prabhurachyutaH || (17)

RishhayaH pitaro devaa mahaabhuutaani dhaatavaH |
jaNgamaajaNgamaM chedaM jagannaaraayaN.odbhavam || (18)

yogo GYaanaM tathaa saa.nkhyaM vidyaaH shilpaadi karma cha |
vedaaH shaastraaNi viGYaanam.etat.sarvaM janaardanaat || (19)

eko vishhNurmahadbhuutaM pRithag.bhuutaanyanekashaH |
trii.nlokaanvyaapya bhuutaatmaa bhu.nkte vishvabhugavyayaH || (20)

imaM stavaM bhagavato vishhNorvyaasena kiirtitam |
paThedya ichchhet.purushhaH shreyaH praaptuM sukhaani cha || (21)

vishveshvaramajaM devaM jagataH prabhavaapyayam |
bhajanti ye pushkaraakshaM na te yaanti paraabhavam || (22)

|| na te yaanti paraabhavam oM nama iti ||


Arjuna uvaacha -
padmapatravishaalaaksha padmanaabha surottama |
bhaktaanaam-anuraktaanaaM traataa bhava janaardana || (23)


shrii bhagavaanuvaacha -
yo maaM naamasahasreNa stotum-ichchhati paaNDava |
soha.amekena shlokena stuta eva na saMshayaH || (24)

|| stuta eva na saM shaya oM nama iti ||


vyaasa uvaacha -
vaasanaad-vaasudevasya vaasitaM te jagatrayam |
sarvabhuuta-nivaasosi vaasudeva namostu te || (25)

|| shrii vaasudeva namo.astuta oM nama iti ||


paarvatyuvaacha -
kenopaayena laghunaa vishhNor naama sahasrakam |
paThyate panDitair nityam shrotum-ichchhaam-yaham prabho || (26)


iishvara uvaacha -
shriiraama raama raameti rame raame manorame |
sahasra naama tattulyam raamanaama varaanane || (27) ...(3x)

|| shrii raamanaama varaanana oM nama iti ||


brahmovaacha -
namo.stvanantaaya sahasra muurttaye sahasra paadaakshi shiroru baahave |
sahasranaamne purushhaaya shaashvate sahasrakoTii yugadhaariNe namaH || (28)

|| sahasrakoTii yugadhaariNa oM nama iti ||

saJNjaya uvaacha -
yatra yogeshvaraH kRishhNo yatra paartho dhanurdharaH |
tatra shriirvijayo bhuutirdhruvaa niitirmatir mama || (29)


shriibhagavaanuvaacha -
ananyaa.shchintayanto maaM ye janaaH paryupaasate |
teshhaam nityaabhi.yuktaanaaM yogakshemaM vahaamyaham || (30)


paritraaNaaya saadhoonaaM vinaashaaya cha dushha kRitaam |
dharma saMsthaapanaarthaaya saMbhavaami yuge yuge || (31)


aartaa vishhaNNaaH shithilaashcha bhiitaaH ghoreshhu cha vyaadhishhu varttamaanaaH |
sa.nkiirtya naaraayaNa shabdamaatraM vimukta duHkhaaH sukhino bhavanti || (32)