HINDU GODS

Thursday, April 03, 2008

Vishnu Sahasranamam MSAMMA part2

SRI VISHNU SAHASRANAMAM PART 2
महाबुद्धिर्-महा-वीर्यो महा-शक्तिर् महा-द्युतिः ।
अनिर्देश्य-वपुः श्रीमान् अमेयात्मा महाद्रि-धृक् ॥(19)

महेष्वासो महीभर्ता श्रीनिवासः सतां गतिः ।
अनिरुद्धः सुरानन्दो गोविन्दो गोविदां-पतिः ॥(20)

मरीचिर्-दमनो हम्सः सुपर्णो भुजगोत्तमः ।
हिरण्यनाभः सुतपाः पद्मनाभः प्रजापतिः ॥(21)

अमृत्युः सर्व-दृक् सिम्हः सन्-धाता सन्धिमान् स्थिरः ।
अजो दुर्मर्षणः शास्ता विश्रुतात्मा सुरारिःआ ॥(22)

गुरुः-गुरुतमो धामः सत्यः-सत्य-पराक्रमः ।
निमिषो-a-निमिषः स्रग्वी वाचस्पतिर्-उदार-धीः ॥(23)

अग्रणीर्-ग्रामणीः श्रीमान् न्यायो नेता समीरणः ।
सहस्र-मूर्धा विश्वात्मा सहस्राक्षः सहस्रपात् ॥(24)

आवर्तनो निवृत्तात्मा सम्वृतः सं-प्रमर्दनः ।
अहः स्सम्वर्तको वन्हिर् अनिलो धरणीधरः ॥(25)

सुप्रसादः प्रसन्नात्मा विश्व-धृग्-विश्वभुग्-विभुः ।
सत्कर्ता सत्कृतः साधुर् जह्नुर्-नारायणो नरः ॥(26)

असन्ख्येयो-अप्रमेयात्मा विशिष्टः शिष्ट-कृत्-षुचिः ।
सिद्धार्थः सिद्धसन्कल्पः सिद्धिदः सिद्धिसाधनः ॥(27)

वृषाही वृषभो विष्णुर्-वृषपर्वा वृषोदरः ।
वर्धनो वर्धमानश्च विविक्तः श्रुति-सागरः ॥(28)

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।
नैक-रूपो बृहद्-रूपः शिपिविष्टः प्रकाशनः ॥(29)

ओजस्-तेजो-द्युतिधरः प्रकाश-अत्मा प्रतापनः ।
ऋद्दः स्पष्टाक्षरो मन्त्रश्-चन्द्रान्शुर्-भास्कर-द्युतिः ॥(30)

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।
औषधं जगतः सेतुः सत्य-धर्म-पराक्रमः ॥(31)

भूत-भव्य-भवन्-नाथः पवनः पावनो-अनलः ।
कामहा कामकृत्-कान्तः कामः कामप्रदः प्रभुः ॥(32)

युगादि-कृत् Yugaavarto नैकमायो महाशनः ।
अदृश्यो व्यक्तरूपश्च सहस्रजिद् अनन्दजित् ॥(33)

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।
क्रोधहा क्रोधकृत् कर्ता विश्वबाहुर् महीधरः ॥(34)

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।
अपाम् निधिरधिष्टानम् अप्रमत्तः प्रतिष्ठितः ॥(35)

स्कन्दः स्कन्द-धरो धुर्यो वरदो वायुवाहनः ।
वासुदेवो बृहद् भानुर् आदिदेवः पुरन्दरः ॥(36)

अशोक-स्तारण-स्तारः शूरः shaurirjaneSHvaraH |
अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥(37)

पद्मनाभो-अरविन्दाक्षः पद्मगर्भः शरीरभृत् ।
महर्धि-ऋद्धोः वृद्धात्मा महाक्षो गरुडध्वजः ॥(38)

अतुलः शरभो भीमः समयज्ञो हविर्हरिः ।
सर्वलक्षण लक्षण्यो लक्ष्मीवान् समितिन्जयः ॥(39)

विक्षरो रोहितो मार्गो हेतुर् दामोदरः सहः ।
महीधरो महाभागो वेगवान्-अमिताशनः ॥(40)

उद्भवः क्षोभणो देवः श्रीगर्भः परमेश्वरः ।
करणं कारणं कर्ता विकर्ता गहनो गुहः ॥(41)

व्यवसायो व्यवस्थानः सम्स्थानः स्थानदो-ध्रुवः ।
परर्र्द्विः परमस्पश्टः-तुष्टः पुष्टः शुभेक्षणः ॥(42)

रामो विरामो विरजो मार्गो नेयो नयो-अनयः ।
वीरः शक्तिमतां श्रेष्टः धर्मो धर्मविदुत्तमः ॥(43)

वैकुण्ठः पुरुषः प्राणः प्राणदः प्रणवः पृथुः ।
हिरण्यगर्भः shatruGHNo व्याप्तो वायुरधोक्षजः ॥(44)

ऋतुः सुदर्शनः कालः परमेष्ठी परिग्रहः ।
उग्रः samVatsaro दक्षो विश्रामो विश्व-दक्षिणः ॥(45)

विस्तारः स्थावरः स्थाणुः प्रमाणं बीजमव्ययम् ।
अर्थो अनर्थो महाकोशो महाभोगो महाधनः ॥(46)

अनिर्विण्णः स्थविष्ठो-अभूर्धर्म-यूपो महा-मखः ।
नक्षत्रनेमिर् नक्षत्री क्षमः क्षामः समीहनः ॥(47)

यज्ञ इज्यो महेज्यश्च क्रतुः सत्रं सतां गतिः ।
सर्वदर्शी विमुक्तात्मा सर्वज्ञो ज्ञानमुत्तमम् ॥(48)

सुव्रतः सुमुखः सूक्ष्मः सुघोषः सुखदः सुहृत् ।
मनोहरो जित-क्रोधो वीरबाहुर्विदारणः ॥(49)



स्वापनः स्ववशो व्यापी नैकात्मा नैककर्मकृत् ।
वत्सरो वत्सलो वत्सी रत्नगर्भो धनेश्वरः ॥(50)

धर्मगुब् धर्मकृद् धर्मी सदसत्क्षर अक्षरम् ।
अविज्ञाता सहस्त्रांशुर् विधाता कृतलक्षणः ॥(51)

गभस्तिनेमिः सत्त्वस्थः सिम्हो भूतमहेश्वरः ।
आदिदेवो महादेवो देवेशो देवभृद् गुरुः ॥(52)

उत्तरो गोपतिर्गोप्ता ज्ञानगम्यः पुरातनः ।
शरीर भूतभृद्भोक्ता कपीन्द्रो भूरिदक्षिणः ॥(53)

सोमपो-अमृतपः सोमः पुरुजित् पुरुसत्तमः ।
विनयो जयः सत्यसन्धो दाशार्हः सात्वतां पतिः ॥(54)

जीवो विनयिता-साक्षी मुकुन्दो-अमितविक्रमः ।
अम्भोनिधिरनन्तात्मा महोदधिशयो-अन्तकः ॥(55)

अजो महार्हः स्वाभाव्यो जितामित्रः प्रमोदनः ।
आनन्दो नन्दनो नन्दः सत्यधर्मा त्रिविक्रमः ॥(56)

महर्षिः कपिलाचार्यः कृतज्ञो मेदिनीपतिः ।
त्रिपदस्त्रिदशाध्यक्षो महाशृण्गः कृतान्तकृत् ॥(57)

महावराहो गोविन्दः सुषेणः कनकाण्गदी ।
गुह्यो गभीरो गहनो गुप्तश्चक्र-गदाधरः ॥(58)

वेधाः स्वाण्गोजितः कृष्णो दृढः सन्कर्षणोअच्युतः ।
वरूणो वारुणो वृक्षः पुष्कराक्षो महामनाः ॥(59)

भगवान् भगहानन्दी वनमाली हलायुधः ।
आदित्यो ज्योतिरादित्यः सहीष्णुर्-गतिसत्तमः ॥(60)

सुधन्वा खण्डपरशुर्दारुणो द्रविणप्रदः ।
दिविः-स्पृक् सर्वदृक् व्यासो वाचस्पतिर्-अयोनिजः ॥(61)

त्रिसामा सामगः साम निर्वाणं भेषजं भिषक् ।
सन्न्यासकृत्-छमः शान्तो निष्ठा शान्तिः परायणम् ॥(62)

शुभाण्गः शान्तिदः स्रष्टा कुमुदः कुवलेशयः ।
गोहितो गोपतिर्गोप्ता वृषभाक्षो वृषप्रियः ॥(63)

अनिवर्ती निवृत्तात्मा संक्षेप्ता क्षेमकृत्-षिवः ।
श्रीवत्सवक्षाः श्रीवासः श्रीपतिः श्रीमतां वरः ॥(64)

श्रीदः श्रीशः श्रीनिवासः श्रीनिधिः श्रीविभावनः ।
श्रीधरः श्रीकरः श्रेयः श्रीमां-ल्लोकत्रयाश्रयः ॥(65)

स्वक्ष्ः स्वण्गः शतानन्दो nandirJYortiRgaNeshvaraH |
विजितात्मा विधेयात्मा सत्कीर्तिश्छिन्नसंशयः ॥(66)

उदीर्णः सर्वतस्-चक्षुरनीशः शाश्वतस्थिरः ।
भूशयो भूषणो भूतिर्विशोकः शोकनाशनः ॥(67)

अर्चिष्मानर्चितः कुम्भो विशुद्धात्मा विशोधनः ।
अनिरुद्धोऽप्रतिरथः प्रद्युम्नोऽमितविक्रमः ॥(68)

कालनेमिनिहा वीरः शौरिः शूरजनेश्वरः ।
त्रिलोकात्मा त्रिलोकेशः केशवः केशिहा हरिः ॥(69)

कामदेवः कामपालः कामी कान्तः कृतागमः ।
अनिर्देश्यवपुर्विष्णुर् वीरोअनन्तो धनंजयः ॥(70)

ब्रह्मण्यो ब्रह्मकृत् ब्रह्मा ब्रह्म ब्रह्मविवर्धनः ।
ब्रह्मविद् ब्राह्मणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥(71)

महाक्रमो महाकर्मा महातेजा महोरगः ।
महाक्रतुर्महायज्वा महायज्ञो महाहविः ॥(72)

स्तव्यः स्तवप्रियः स्तोत्रं स्तुतिः स्तोता रणप्रियः ।
पूर्णः पूरयिता पुण्यः पुण्यकीर्तिरनामयः ॥(73)

मनोजवस्तीर्थकरो वसुरेता वसुप्रदः ।
वसुप्रदो वासुदेवो वसुर्वसुमना हविः ॥(74)

सद्गतिः सत्कृतिः सत्ता सद्भूतिः सत्परायणः ।
शूरसेनो यदुश्रेष्ठः सन्निवासः सुयामुनः ॥(75)

भूतावासो वासुदेवः सर्वासुनिलयो-अनलः ।
दर्पहा दर्पदो दृप्तो दुर्धरो-अथापराजितः ॥(76)

vishvamuurtir.mahaamuurtir.diiptamuurtir-अमूर्तिमान् |
अनेकमूर्तिरव्यक्तः शतमूर्तिः शताननः ॥(77)

एको नैकः सवः कः किं yat.tat.padamanuttamam |
lokabandhur.lokanaatho माधवो भक्तवत्सलः ||(78)

सुवर्णोवर्णो हेमाण्गो varaaNga.shchandanaaNgadii |
वीरहा विषमः शून्यो ghRitaashiir.achalashchalaH ||(79)

अमानी मानदो मान्यो लोकस्वामी त्रिलोकधृक् ।
सुमेधा मेधजो धन्यः सत्यमेधा धराधरः ॥(80)

तेजोवृषो द्युतिधरः सर्वशस्त्रभृतां वरः ।
प्रग्रहो निग्रहो व्यग्रो नैकशृण्गो गदाग्रजः ॥(81)

chaturmuurti.shchaturbaahu.shchaturvyuuha.shchaturgatiH |
चतुरात्मा chaturbhaava.shchaturvedavidekapaat ||(82)

समावर्तो-अनिवृत्तात्मा दुर्जयो दुरतिक्रमः ।
durlabho durgamo durgo duraavaaso duraarihaa ||(83)

शुभाण्गो लोकसारण्गः sutantu.stantuvardhanaH |
इन्द्रकर्मा महाकर्मा कृतकर्मा कृतागमः ॥(84)

उद्भवः सुन्दरः सुन्दो रत्ननाभः सुलोचनः ।
अर्को वाजसनः शृण्गी जयन्तः सर्वविज्-जयी ॥(85)

सुवर्णबिन्दुरक्षोभ्यः सर्ववागीश्वरेश्वरः ।
mahaahRado महागर्तो महाभूतो महानिध्ः ॥(86)

कुमुदः कुन्दरः कुन्दः पर्जन्यः पावनो-अनिलः
अमृताशो-अमृतवपुः सर्वज्ञः सर्वतोमुखः ॥(87