HINDU GODS

Saturday, May 17, 2008

Lalitha Pancharatnam

Lalitha Pancharatnam


Praatah smaraami lalitaa vadanaaravindam
bimbaadharam prithala-mauktika shobhinasamh
Aakarna-diirgha-nayanam manikundaladhyam
mandasmitam mrigamadojjvala-phala-deshamh 1

Praatarbhajaami lalitaa-bhuja-kalpavalliim
ratnaanguliiya-lasadanguli-pallavaadhyaamh
Maanikya-hema-valayaangada-shobhamaanaam
pundrexu-chaapa-kusumeshhu-sriniin dadhaanamh 2

Praatarnamaami lalitaa-charanaaravindam
bhakteshhta-daana-niratam bhavasindhu-potamh
Padmaasanaadi-suranaayaka-puujaniiyam
padmaankusha-dhvaja-sudarshana-lajnchanadhyamh 3

Praatastuve parashivaam lalitaam bhavaaniim
trayyanta-vedya-vibhavaam karunaanavadyaamh
Vishvasya srishhti-vilaya-sthiti-hetu-bhuutaam
vishveshvariim nigamavanmanasaatiduuraamh 4

Praatarvadaami lalite tava punyanaama
kaameshvariiti kamaleti maheshvariiti
Shrii shaanbhaviiti jagataamh jananii pareti
vaagdevateti vachasaa tripureshvariiti 5

Yah shlokapajnchakamidam lalitaambikaayaah
saubhaagyadam sulalitam pathati prabhate
Tasmai dadaati lalita jhaditi prasanna
vidyaam shriyam vimalasaukhyamanantakiirtimh