HINDU GODS

Tuesday, July 08, 2008

GANESH POOJA


First light the lamps.

Place the Ganesh idol or Photo frame facing the East or West. But not facing the South. Apply sandal paste and kumkum on the forehead, palms and feet and then garland with flowers.
Ōm Aim Hrīm Srīm - [4]
Om shuklambaradharam vishnum
Shashi varnam chaturbhujam,
Prasanavadanam dyayetha, sarva vignobha upashanthaye.

Guru dhyanam :

With [Mrhi Mudra] folded hand chant :

Guru brahma guru vishnu gurudevo maheshwaraha.
Guru saakshaat param brahma
Tasmai shree guravey namaha.

Nidhayey sarva vidyanaam, bhishajey bhavaroginaam.
Guravey sarva lokaanam, dakshina murthayey namah.

Ōm prajńānam brhmayam ātma brahma tattvamasi aham brahmasmi

śrī guru; parama guru; parameşti guru; divya guru śaranam

Śri śivācarya varyadhyām śankarācarya madhyamām asmadāchārya paryantām
vande guru param param. Harih Ōm
Aachamaniyam :

Ōm Aim Ka e ī La Hrīm Ātma tatvam śodhayāmi svāhā
Ōm Klīm Ha Sa Ka Ha La Hrīm Vidyā tatvam śodhayāmi svāhā
Ōm Sauh Sa Ka La Hrīm Śiva tatvam śodhayāmi svāhā
Ōm Aim Ka e ī La Hrīm; Klīm Ha Sa Ka Ha La Hrīm; Sauh Sa Ka La Hrīm Sarva tatvam śodhayāmi svāhā


Prāņāyāmah :
Ōm Bhūh..... Bhūrbhuvassuvarōm (three times)
Āsana Pūjā
Ōm asya śrī āsana mahāmantrasya prthivyā merupŗşta ŕşih sutalam candah,
Kūrmo devatā, āşane viniyogah.
Yogāsanāya namah:
Vīrāsanāya namah:
Śarāsanāya namah:
Samyōgāsanāya namah:
Ōm Hrīm ādhāra śakti kamalāsanaya namah:
Raktadvādaśa śaktyuktāya dvīpanāthaāya namah:
Bhūmadevyai namah: Harih ōm
Chanta pooja
4 - Jagadhvani Mantramāth hum phat svāhā
4 - Āgamārtham tu devānam gamanārtham tu rakşasām
4 - Kuru ghaņtāravam karōmyādau devatāhvāna lāńchanam
4 - Iti ghaņtānatham kŗtvā
Ring the bell and recite:
4 - He ghaņte susvare pīthe ghaņtādhvani vibhūşite
Vādayanti parānande ghaņtā devam prapūjayet
Pūjā to Sun / Lamp
Ōm Bhāskarāya vidmahe mahāddyutikarāya dhīmahi tanno āditya pracōdayāt.

Harih Ōm
Kalaśa Pūjā
[4]Kalaśasya mukhe vişņuh ghaņte rudrah samāśritāh, mule tatra stitō brahma madhye mātŗganah smŗtāh
Kukşo tu sāgarāh sarve saptadvīpā vasundharā

Rg Veda, Yajur Veda, Sāma Veda , Aphyātharvaņah
Angaiśca sahita sarve kalaśambusamāśritāh
Ayāntu śrī devī pūjārtham duritakşaya kārakāh
Gańge ca Yamune Caiva Godāvari Sarasvati
Narmade Sindhu Kāveri jale asmin sannidhim kuru

Am ām im īm um ūm aŗum aŗūm alum alūm em aim ōm oum am aha

Ka e ī La Hrīm Ha Sa Ka Ha La Hrīm Sa Ka La Hrīm

Pūjōpkaranāni dravyāni ātmanan ca tam prōkşya Hrih ōm
Sankalpam :
Mamopatha samastha, duritha kshaya dwara, shri parameshwara
preetheyartham, karishya manasya karmanaha nirvignam
parisamaptyartha aadhao vigneshwara poojam karishyey.
Ganapati Dyanam :
Ōm Ganānām tvā gaņapati gum havāmahe
Kavim Kavīnām upamaśra vastamam
Jyeştharājam brahmańām brahmaņaspata
Ā nah śrnvan ūtibhih sida sādanam
Ōm mahāgaņādhipathaye namah
:
Aavahanam (Invoking the God) - Place left palm on the centre of the chest and with the right palm touch the feet of the idol (or frame) simultaneously and chant the mantra :
Ōm Śrīm Hrīm Klīm Gloum Gam Gaņapataye
Vara varada sarva jannme vacamanaya svāha
Hsraim Hskalarīm Hasrasouh
Mahāpadmā vanantasthe Kāranānanda (pari pūrna Meru Prasthare; Vigrahe, Bhimbe, .....)
Sava bhuta hite matah ehyehi paramesvarah
Mahāhaņapataye namah:
Prana Yamam:
Om boohu, Om bhuvaha, Oghum suvaha,
Om mahaha, Om janaha, Oghum satyam, Om tat sa vithurvarenyam,
Bhargo devasya dhimahi, dheeyo yonah pracho dayathu. Om aphaha,
Jyothi rasa, amrutham brahma, bhurbhuvasuvaram
.
Aasanam - After chanting the following mantra, offer one flower or tulsi leaf :

Ōm mahāgaņādhipathaye namah: Aasanam samarpayami
Paadhyam and snaanam :

Offer one spoon of water into a plate or bowl after chanting each line of following mantra :-
Ōm mahāgaņādhipathaye namah: Paadhyo paadhyam samarpayaami
Ōm mahāgaņādhipathaye namah: Hastyo ardhyam samarpayaami
Ōm mahāgaņādhipathaye namah: Aachamaniyam samarpayami
Ōm mahāgaņādhipathaye namah: Snanaan tharam aachamaniyam samarpayaami

Vastram, Upavitham and Aabharanam -

After chanting each mantra, offer akshata (rice) with flowers or tulsi leaf:
Ōm mahāgaņādhipathaye namah: vastrartha akshataan samarpayaami
Ōm mahāgaņādhipathaye namah: upavitaartha akshataan samarpayami
Ōm mahāgaņādhipathaye namah: aabharanartha akshataan samarpayaami
Chandanam - Apply sandalpaste on the forehead of the idol (or photoframe) and chant
Ōm mahāgaņādhipathaye namah: Divya Parimalla gandhaan-dharayaame
Kumkum - Apply kumkum on top of the sandal paste and chant :
Ōm mahāgaņādhipathaye namah: Haridra kumkumam samarpayaami.
Akshata - offer some akshata (rice) and chant.
Ōm mahāgaņādhipathaye namah: Akshataan samarpayaami
Pushpam - offer some flowers and chant :
Ōm mahāgaņādhipathaye namah: Pushpaanni samarpayaami
Now you have invoked Lord Ganesh for the Pooja, and you are ready for the Pushpaanjali and naamavali (praising the Lord by his different names) After each of the following mantra offer a flower :

Om sumukhaya namaha
Om ekadantaaya namaha
Om kapilaaya namaha
Om gajakarnakaaya namaha
Om lambodaraaya namaha
Om vikataaya namaha
Om vignaraajaya namaha
Om vinayakaaya namaha
Om dhuma ketavey namaha
Om ganadyakshaaya namaha
Om faalachandraya namaha
Om gajananaaya namaha
Om vakratundaaya namaha
Om shoorpa karnaaya namaha
Om Heyrambaaya namaha
Om skandapoorvajaaya namaha
Om moola prakrutayey namaha
Om kshetra paalaya namaha
Om gurubhyo namaha
Om siddhi vinayaka swaminey namaha
Nana vidha parimala - patra - pushpani samarpayaami

Prarthana : With folded hands chant :
Vigneshwara mahabhaaga sarva loka namaskruta,
Mayarabdha midham, karma nirvignam kuru sarvadhaa.
Aabrahma lokaath, aasheyshaath aalokaa, loka parvataath,
Yey vasanthi, dvija devah, tey bhyo nityam, namostutey.
Namo namo ganeshya, namastey siva soonavey,
Avighnam kuru mey devah, namami tvam ganadhisha.


Dhoop : Light two agarbattis and show it to the Lord accompanied by the ringing of the bell and chat.
Ōm mahāgaņādhipathaye namah: Dhoopamaagraapayaami

Deepam: (Optional) If you have lit a small accompanying lamp, show it to the Lord accompanied by ringing of bell. If not, just continue with agarbathi and say :

Ōm mahāgaņādhipathaye namah: Deepam Darshayaami

Naivedyam : Keep the prasadam (coconut fruits, kheer etc.) in a plate before the Lord, put Tulsi leaves on it close your eyes and chant the mantra offering mentally the naivedyam to the Lord.

Ōm mahāgaņādhipathaye namah:
Om bhur bhuvasuvaha, tat sa vithur varenyam,
bhargo devasya dhimahi, dhiyoyo nah prachodayat

Parorajasi sāvadōm amŗtam mahānaivedyam parikalpayāmi Namah:

Take 2 spoonful of water on your right palm, drip the water drops around the prasadam chanting :
Deva savitah prasuva
Again 2 drops , drop as above :
Satyam tvartena parishinchaami
Take 2 drops and drop thru the palm on your right side near prasadam chanting:
Amrutah opatarana masi
Now, make gesture of offering prasadam to the Lord, chanting :
Om Pranaaya swaha
Om Apaanaya swaha
Om Vyaanaya swaha
Om Udaanaya swaha
Om Samaanaya swaha
Om brahmaney swaha
Om maha Ganapataye namahe, Kadali phaladhikam nivey dayami
Drop 2 drops of water thru right palm on right side of naivedyam saying :
Niveydanan antaram aachamaniyam samarpayami
2 drops - repeat
Madhyey Madhyey amruta paniyam samarpayaami
2 drops - repeat
Amrutaapidhaa namasi
2 drops - repeat
Hasta prakshaalanam samarpayaami
2 drops - repeat
Padha prakshaalanam samarpayaami
2 drops - repeat
Aachamaniyam samarpayaami
Then put Tulsi leaves or flowers at the feet of the Lord after chanting :

Poogi phala samaayuktam,
Naagavalli dalai yurtam
Karpoora churna sanyuktam
Tamboolam prati gruhataam
Taamboolam Samarpayaami


Light the Aarti (camphor) and show it to the Lord accompanied by ringing of the bell and the following mantra.

Raajadi rajaaya prasanna
Saahiney, namo vayam vaishravan aaya karma ney.
Samey kaamaan, kaama kaamaya mahyam,
kaameshwaro vaishravano dadhaatu
kuberaya vaishravaanaya, mahaarajaya namaha.

Take 2 spoonful of water in your right palm and let it drop in the plate in front and say :

Tat purushaya vidmahey vakratundaaya dhimahi.
Thanno dantih pracho dayat. Karpoora niraanjanam sandarisha yaami.

Pour one spoonful water in plate after each mantra :

Neeraaja naanaantaram aachamaniyam samarpayaami
Rakshaan dhaarayaami


offer flowers or Tulsi saying :

Mantra pushpam samarpayaami, sarva opachaaran samarpayaami.

With folded hands pray.

Vakratunda mahaakaya surya koti sama prabha.
Avignam kuru mey deva, sarva kaaryeshu sarvadaa.

Prostrate before the Lord and exit.