HINDU GODS

Saturday, May 17, 2008

Ganesha Pancharatnam Stotram

Ganesha Pancharatnam Stotram

Kalaadharaavata nsakam vilaasi Mudaa karaatta modakam sadaa vimukti saadhakam
loka rakshakam
Anaayakaika naayakam vinaashitebha daityakam
Nataashubhaashu naashakam namaami tam vinaayakam .. 1
Natetaraati bhiikaram navoditaarka bhaasvaram
Namah suraari nirjaram nataadhikaapaduddharam
Sureshvaram nidhiishvaram gajeshvaram ganeshvaram
Maheshvaram tamaashraye paraatparam nirantaram .. 2
Samasta loka sha.nkaram niraasta daitya kunjaram
Daretarodaram varam varebhavaktram aksharam
Kripaakaram kshamaakaram mudaakaram yashaskaram
Manaskaram namaskritaam namaskaromi bhaasvaram .. 3
AkInchanaarti marjanam chirantanokti bhaajanam
Puraaripuurvanandanam suraari garva charvanam
Prapanchanaasha bhiishhanam dhananjayaadi bhuushhanam
Kapoladaanavaaranam bhaje puranavaaranam .. 4
Nitaanta kaanta dantakaanti mantakaanta kaatmajam
Achintyaruupa mantahiina mantaraaya krintanam
Hridantare nirantaram vasantameva yoginaam
Tamekadantamekameva chintayaami santatam .. 5
Phala stuti
Mahaaganesha paJncharatnam aadarena yon.avaham
Prajalpati prabhaatake hridi smaran ganeshvaram
Arogataam adoshhataam susaahitiim suputrataam
Samaahitaayurashhta bhuutimabhyupaiti sochirat