HINDU GODS

Friday, January 29, 2010

SARASVATI SLOKAS

Sarasvati slokas
Om Eim Saraswatyai Swaha !
Sarasvati namastubhyam varade kaamaruupini
Vidyaarambham karishhyaami siddhirbhavatu me sadaa !

[Oh Goddess Saraswati, my humble prostrations unto you,
who are the fulfiller of all my wishes. I am beginning
my study, let me attain perfection in that, always.]
Prayer Slokas on Sri Saraswathi
Saraswathee dhviyam dhrushtaa Veenaa pusthaka dhaarinee
Hamsavaaha Samaayukthaa Vidhyaa dhaanakaree mama
Pradhamam Bhaarathee naama Dhvitheeyamcha Sarasvathee
Thrutheeyam Saaradhaa Dhe'vee Chathurtham Hamsavaahinee

Shri sarasvatii stuti
yaa kundendu -Tushhaarahaara-dhavalaa yaa shubhra-vastraavritaa
या वीणावरदन्डमन् डितकरा या श्वेतपद्मासना
या ब्रह्माच्युत-शंकर-प्रभ्रितिभिर्देवैः सदा पूजिता
सा माम् पातु सरस्वती भगवती निह्शेषजाड्यापहा -1
डोर्भिर्युक्ता चतुर्भिः स्फटिकमणिमयीमक्षमालाम् दधाना
हस्तेनैकेन पद्मम् सितमपि च शुकम् पुस्तकम् चापरेण
भासा कुन्देन्दु-शंखस्फटिकमणिनिभा भासमानाऽसमाना
saa me vaagdevateyam nivasatu vadane sarvadaa suprasannaa
-2
आशासु राशी भवदंगवल्लि
भासैव दासीक्र् इत-दुग्धसिन्धुम्
मन्दस्मितैर्निन्दित-शारदेन्दु
वन्देऽरविन्दासन-सुन्दरि त्वाम्-3
शारदा शारदाम्बोजवदना वदनाम्बुजे
सर्वदा सर्वदास्माकं सन्निधिम् सन्निधिम् क्रियाथ्-4
सरस्वतीम् च ताम् नौमि वागधिष्ठात्रि-देवताम्ह्
devatvam pratipadyante yadanugrahato janaah-5
पातु नो निकषग्रावा मतिहेम्नः सरस्वती
praagyetaraparichchhedam vachasaiva karoti yaa -6
शुद्धाम् ब्रह्मविचारसारपरमा-माद्याम् जगद्व्यापिनीं
वीणापुस्तकधारिनीमभयदाम् जाड्यान्धकारापहाम्ह्
हस्ते स्पाटिकमालिकां विदधतीं पद्मासने संस्थितां
वन्दे तां परमेश्वरीं भगवतीं बुद्धिप्रदां शारदाम् -7
वीणाधरे विपुलमंगलदानशीले
हक्तार्तिनाशिनि विरिंचिहरीशवन्द्ये
कीर्तिप्रदेऽखिलमनोरथदे महार्हे
विद्याप्रदायिनि सरस्वति नौमि नित्यम् -8
श्वेताब्जपूर् न-विमलासन-संस्थिते हे
श्वेताम्बराव्र्-इतमनोहरमंजुगात्रे
उद्यन्मनो ग्य-सितपंकजमंजुलास्ये
विद्याप्रदायिनि सरस्वति नौमि नित्यम् -9

मातस्त्वदीय-पदपंकज-भक्तियुक्ता
ये त्वां भजन्ति निखिलानपरान्विहाय
ते निर्जरत्वमिह यान्ति कलेवरेण
bhuuvahni-vaayu-gaganaambu-vinirmitena -10
mohaandhakaara-bharite hR-idaye madiiye
मातः सदैव कुरु वासमुदारभावे
स्वीयाखिलावयव-निर्मलसुप्रभाभिः
शीघ्रं विनाशय मनोगतमन्धकारम् -11
ब्रह्मा जगत् सृ-इजति पालयतीन्दिरेशः
शम्भुर्विनाशयति देवि तव प्रभावैः
न स्यात्कृ-इपा यदि तव प्रकटप्रभावे
न स्युः कथंचिदपि ते निजकार्यदक्षाः -12
लक्ष्मिर्मेधा धरा पुष्टिर्गौरी तृ-इष्टिः प्रभा धृ-इतिः
एताभिः पाहि तनुभिरष्टभिर्मां सरस्वती -13
सरसवत्यै नमो नित्यं भद्रकाल्यै नमो नमः

वेद-वेदान्त-वेदांग- विद्यास्थानेभ्य एव च -14
sarasvati mahaabhaage vidye kamalalochane
विद्यारूपे विशालाक्षि विद्यां देहि नमोस्तु ते -15
यदक्षर-पदभ्रष्टम् मात्राहीनम् च यद्भवेत्
तत्सर्वं क्षम्यतां देवि प्रसीद परमेश्वरि -16

Iti shriisarasvatii stotram Sampuurnam