HINDU GODS

Wednesday, April 01, 2009

ASHTA LAKAHMI STOTRAM

ASTA LAKAHMI Lakshmi is commonly known as Goddess of wealth. Wealth is not only the money. Tradition and values of life is also wealth.
Mother Lakshmi is the source and provider of the following enumerated well-known sixteen types of wealth and many more
: (1) Fame (2) Knowledge (3) Courage and Strength (4) Victory (5) Good Children (6) Valour (7) Gold and other gross properties (8) Grains in abundance (9) Happiness (10) Bliss (11) Intelligence (12) Beauty (13) Higher Aim, High Thinking and Higher Meditation too (14) Morality and Ethics (15) Good Health (16) Long Life. Let us glance upon the glory of mother Ashta Lakshmi’s individual nature and forms

1. Adi Lakshmi:
Mother Lakshmi resides with Lord Narayana in the Vaikuntha, the abode of Lord Narayana. She is known as Ramaa, means bringing happiness to the mankind. She is also known as Indira (who holds lotus or purity in the hands or heart.) Divine Mother’s this form is normally seen serving Sri Narayana. Lord Narayana is omnipresent. Adi Lakshmi or Ramaa Lakshmi serves Sri Narayana is symbolic of her serving the whole creation. Though Sri Narayana is attended by innumerable devotees, still she personally loves to serve the Lord. Actually mother Adi Lakshmi and Narayana are not two different entities but one only. Many a place we see her form sitting in the lap of Sri Narayana
1. Adi Lakshmi [Primeval Lakshmi]:
Sumanasa vandhitha, sundhari, madhavi,
Chandra sahodhari hemamaye,
Munigana manditha, moksha pradhayini,
manjula bhashini, veda nuthe,
Pankaja vasini deva supoojitha
sadguna varshani, santhiyuthe,
Jaya jaya hey madhusoodhana kamini
Adhilakshmi sada palaya maam.
(Victory and victory to Adhi lakshmiOh, darling of the killer of Madhu,Who is worshipped by all good people,Who is pretty and sister of the moon,,Who looks as if she is made of gold,Who is saluted by all groups of sages,Who grants salvation,Who talks sweet words,Who is praised by Vedas,Who lives on the Lotus flower,Who is worshipped by all devas,Who showers good qualities on people,And who is the personification of peace,Please protect me always.)

2. Dhanya Lakshmi:
Dhanya means grains. This includes all kind of purified food containing all essential vitamins, minerals, protein, calcium, carbohytrade and so on. With the grace of mother Dhanya Lakshmi one gets all essential nutrients grains, fruits, vegetables and other foods

2. Dhanya Lakshmi [Lakshmi of Grains]:
Ayio kali kalmasha nasini, kamini,
Vaidhika roopini, veda maye,
Ksheera samudhbhava mangala roopini,
Manthra nivasini, manthranuthe,
Mangala dhayini, ambuja vasini,
deva ganarchitha padayuthe,
Jaya jaya he madhusoodhana kamini
Dhanyalakshmi sada palaya maam.
(Victory and victory to DanyalakshmiOh darling of the killer of Madhu,Who destroys bad effects of kali yuga,Who is most desirable god,Who is personification of Vedas,Who is pervaded by the Vedas,Who arose out of milk,Who is the form of all that is good,Who lives in the sacred chants,Who lives on the lotus flower,And whose feet is worshipped by devas,Please protect me always)

3. Dhairya Lakshmi:
This form of mother Lakshmi grants the boon of infinite courage and strength. Those, who are in tune with infinite inner power, are always bound to have victory. Those who worship mother Dhairya Lakshmi they live and lead a life with tremendous patience and inner stability

3. Dairya Lakshmi [Lakshmi of Courage]:
Jaya vara varnani, vaishnavi,
Bhargavi, manthra swaroopini, manthra maye,
Suragana poojitha seegra phala pradha,
Jnana vikasini, sasthranuthe,
Bhava bhaya harini, papa vimochini,
Sadu janarchitha pada yuthe,
Jaya jaya he madhusoodhana kamini
Dairyalakshmi sada palaya maam.
(Victory and victory to DairyalakshmiOh, darling of the killer of Madhu,Who is described by victorious and blessed,Who is the shakthi which came out of Vishnu,Who is the daughter of sage Bhargava,Whose form is that of sacred chants,Who is pervaded by sacred chants,Who is worshipped by all devas,Who gives results fast,Who improves knowledge,Who is worshipped by shastras,Who destroys fear,Who gives redemption from sins,And whose feet is worshipped by holy people,Who lives on the lotus flower,Please protect me always)

4. Gaja Lakshmi:
In the holy book of Srimad Bhagavata the story of the churning of the ocean by Gods and demons is explained in detail. Author, the Sage Vyasa writes that Lakshmi came out of the ocean during the churning of the ocean (Samudra Manthan). So she is known as a daughter of the ocean. She came out of the ocean sitting on a full-bloomed lotus and also having lotus flowers in both hands with two elephants by her sides, holding a beautiful vessels filled with milk and pouring it over Sri Lakshmi. Many a time we see Sri Lakshmi standing in the lotus and elephants are pouring nectar over her. During the festival of the lamps or the Deepavali along with Sri Lakshmi the Ganapati or the Elephant God also gets worshipped; that signifies the protection from evils as well as abundant grace and blessings for additional prosperities!

4. Gaja Lakshmi [Lakshmi of Elephants]:
Jaya jaya durgathi nasini kamini,
Sarva phala pradha sastra maye,
Rathha gaja thuraga padathi samavrutha,
Parijana manditha lokanuthe,
Harihara brahma supoojitha sevitha,
Thapa nivarini pada yuthe,
Jaya jaya he madhusoodhana kamini
Gajalakshmi sada palaya maam.
(Victory and victory to GajalakshmiOh darling of the killer of Madhu,Victory and victory to you,Who removes bad fate,Who is desirable God,Who is the personification of shastras,Which bless one with all that is asked,Who is surrounded by an army of elephants,Chariots, horses and cavalry,Who is worshipped and served by,Shiva, Vishnu and Brahma,And whose feet provides relief from suffering,Please protect me always)
5. Santan Lakshmi:
In the family life, the children are the greatest treasure. Those who worship this particular form of Sri Lakshmi, known as a Santan Lakshmi, are bestowed with the grace of mother Lakshmi and have wealth in the form of desirable children with good health & long life.

5. Santana Lakshmi [Lakshmi of Progeny]:
Ayi kagha vahini, mohini, chakrini,
raga vivrdhni, jnanamaye,
Gunagana varidhi, loka hithaishini,
Swara saptha bhooshitha gana nuthe,
Sakala surasura deva muneeswara,
Manhava vandhitha padayuthe,
Jaya jaya he madhusoodhana kamini
Santhanaalakshmi sada palaya maam.
(Victory and victory to SanthanalakshmiOh, darling of the killer of Madhu,Who rides on the bird,Who is an enchantress,Who is the consort of he who holds the chakra,Who pacifies emotions,Who is pervaded by knowledge,Who is ocean of good qualities,Who has her mind in the good of all the world,Who is worshipped by the music of seven swaras,And who is worshipped by all devas, asuras,Sages and all humans,Please protect me always.)

6. Vijay Lakshmi:
Vijay is victory. Vijay is to get success in all undertakings and all different facets of life. Some are strong physically but weak mentally while others are economically rich but poor in their attitude and cannot exert any influence. Vijay is to have all encompassing victory. Vijay is to rejoice glory of our real nature – Vijay is to conquer the lower nature. Vijay is the victory in external and internal wars and of course eternal wars! Hence those, with grace of mother Vijay Lakshmi, have victory everywhere, at all time, in all conditions. Victory to Vijay Lakshmi !!

6. Vijaya Lakshmi [Lakshmi of Victory]:
Jaya kamalasini, sadgathi dayini,
jnana vikasini ganamaye,
Anudina marchitha kumkuma dhoosara
bhooshitha vaasitha vadhyanuthe,
Kanakadhara sthuthi vaibhava
vanditha shankara desika manyapathe,
Jaya jaya he madhusoodhana kamini
Vijayalakshmi sada palaya maam.
(Victory and victory to VijayalakshmiThe darling of the killer of Madhu,Victory to she who sits on the lotus,Who blesses us with salvation,Who spreads our knowledge,Who is pervaded with music,Who is coated with the saffron powder,Which is daily used to worship her,Who is worshipped by playing of musical instruments,And who was pleased by the prayer,Of the golden rain by the great Sankara,Please protect me always)
7.Vidya Lakshmi:
Vidya is education. Education is not mere studies to receive the degrees and diplomas certificates from the educational institutes or universities”

7. Vidhya Lakshmi [Lakshmi of Knowledge]:
Pranatha sureswari, bharathi, bhargavi
shoka vinasini, rathna maye,
Mani maya bhooshitha karma vibhooshana,
Santhi samavrutha hasyamukhe,
Nava nidhi dhayini kalimala harini,
Kamitha phalapradha hasthayuthe,
Jaya jaya he madhusoodhana kamini
Vidhyalakshmi sada palaya maam.
(Victory and victory to VidhyalakshmiOh, darling of the killer of Madhu,Who is the pleased goddess of devas,Who is he goddess of Bharatha,Who is the daughter of sage Bhargava,Who removes all sorrows,Who is fully ornamented by precious stones,Who wears several gem studded ornaments,Whose ear is decorated,Who is the abode of peace,Who has a smiling face,Who blesses us with nine types of wealth,Who steals away bad effects of kali,And whose hands blesses us,For fulfillment of our wish,Please protect me always


8. Dhana Lakshmi:
Dhana is wealth. But as per Rigved’s Purush Shukta Dhana is not only a wealth in coins and currency. Even Sun and moon, fire and stars, rains and nature, oceans and mountains, rivers and streams, all these are our wealth, so are the progeny, our inner will power, our character and our virtues. With the grace of mother Dhana Lakshmi we will get all these in abundance.

8. Dhana Lakshmi [Lakshmi of Wealth]:
Dhimidhimi dhindhimi dhindhimi dhindhimi,
dundubhi nada supoornamaye,
Ghumaghuma ghumaghuma ghumaghuma,
Sankha ninadha suvadhyanoothe,
Veda puranethihasa supoojitha,
Vaidhika marga pradarsayuthe,
Jaya jaya he madhusoodhana kamini
Danalakshmi sada palaya maam.
Victory and victory to DanalakshmiHey, darling of the killer of Madhu,Who is fully complete with,Dimidimi sounds of the drum,And the majestic sound of conch,Gumguma, ghummkuma, gunguma,Who is worshipped by Vedas and puranas,And who shows the path of religious discipline,Please protect me always.



Sunday, March 29, 2009

KETU-ASTOTTARA-SHATA -NAMAVALI



Ketu-astottara-shata-namavali

  • Om ketave' namah
  • Om sthulashirase' namah
  • Om shiromantraya namah
  • Om dhvajakrtaye' namah
  • Om nava-graha-yutaya namah
  • Om simhika-asuri-garbha-sambhavaya maha-bhitikaraya namah
  • Om chitravarnaya namah
  • Om sri-pingalaksakaya namah
  • Om phulladhumasakashaya namah
  • Om tishnadamshtaya namah
  • Om mahodaraya namah
  • Om rakta-netraya namah
  • Om citra-karine namah
  • Om tivrakopaya namah
  • Om maha-suraya namah
  • Om krura-kanthaya namah
  • Om kradha-nidhaye' namah
  • Om chaya-graha-vishoshakaya namah
  • Om antya-grahaya namah
  • Om maha-shirshaya namah
  • Om surya-araye'
  • Opushpavad-grahine' namah
  • Om varahastaya namah
  • Om gadapanaye' namah
  • Om citra-vastra-dharaya namah
  • Om citra-dhvaja-patakaya namah
  • Om ghoraya namah
  • Om citra-rathaya namah
  • Om shikhine' namah
  • Om kullutthabhaksakaya namah
  • Om vaidurya-bharanaya namah
  • Om utpatajanakaya namah
  • Om shukra-mitraya namah
  • Om mandasakhaya namah
  • Om gada-dharaya namah
  • Om naka-pataye' namah
  • Om antar-vedishvaraya namah
  • Om jaimini-gotra-jaya
  • Ocitragupta-atmane' namah
  • Om dakshina-mukhaya namah
  • Om mukunda-varapatraya namah
  • Om maha-asura-kulod-bhavaya namah
  • Om ghana-varnaya namah
  • Om lamba-devaya namah
  • Om mrityu-putraya namah
  • Om utpata-rupa-dharine' namah
  • Om adrishyaya namah
  • Om kala-agni-sannibhaya namah
  • Om nripidaya namah
  • Om griha-karine' namah
  • Om sarvopadravavarakaya namah
  • Om citra-prasutaya namah
  • Om analaya namah
  • Om sarva-vyadhi-vinashakaya namah
  • Om apasavyapracarine' namah
  • Om navame' papadayakaya namah
  • Om pancame' shokadaya namah
  • Om uparagakhe'cagaya namah
  • Om ati-purushakarmane namah
  • Om turiye sukhapradaya namah
  • Om tritiye vairadaya namah
  • Om papa-grahaya namah
  • Om sphatakakarakaya namah
  • Om prana-nathaya namah
  • Om pancame shrimakarakaya namah
  • Om dvitiye' asphutavamdatre namah
  • Om vishakulitavaktakaya namah
  • Om kamarupine' namah
  • Om simha-dantaya namah
  • Om kushedhma-priyaya namah
  • Om caturthe' matrinashaya namah
  • Om navame pitrenashakaya namah
  • Om antye vairapradaya namah
  • Om sutanandam-nidhanakaya namah
  • Om sarpakshijataya namah
  • Om anangaya namah
  • Om karmarashyudbhavaya namah
  • Om upante kirtidaya namah
  • Om saptame'kalahapradaya namah
  • Om ashtame' vyadhikartre' namah
  • Om dhane' bahu-sukha-pradaya namah
  • Om janane rogadaya namah
  • Om urdhvamurdhajaya namah
  • Om grahanayakaya namah
  • Om papadyashtaye namah
  • Om khecaraya namah
  • Om shambhavaya namah
  • Om asheshapujitaya namah
  • Om shashvataya namah
  • Om nataya namah
  • Om shubhashubha-phala-pradaya namah
  • Om dhumraya namah
  • Om sudhapayine' namah
  • Om ajitaya namah
  • Om bhakta-vatsalaya namah
  • Om simha-asanaya namah
  • Om ketu-murtaye' namah
  • Om ravindudyutinashakaya namah
  • Om amaraya namah
  • Om pidakaya namah
  • Om amartya namah
  • Om vishnu-drishtaya namah
  • Om asureshvaraya namah
  • Om bhakta-rakshaya namah
  • Om vaicitryakapatasyandanaya namah
  • Om vicitraphaladayine namah
  • Om bhakta-bhishta-phala-pradaya namah

RAHU- ASTOTTARA-SHATA-NAMAVALI

Rahu-astottara-shata-namavali

  • Om rahave namah
  • Om saumhikeyaya namah
  • Om vidhuntudaya namah
  • Om surashatrave namah
  • Om tamase namah
  • Om phanine namah
  • Om gargyaynapa namah
  • Om surapye namah
  • Om nibajimutasamkashaya namah
  • Om caturbhujava namah
  • Om khangakhetaka-dharine namah
  • Om varadayakahastakaya namah
  • Om shulayudhaya namah
  • Om megha-varnaya namah
  • Om krishna-dhvajapatakavate namah
  • Om dakshinashamukharathaya namah
  • Om tikshnadamshtakarallakaya namah
  • Om shupokarasansthaya namah
  • Om gomedha-bharana-priyaya namah
  • Om mashapriyaya namah
  • Om kashyaparshinandanaya namah
  • Om bhujageshvaraya namah
  • Om ulkapatayitre namah
  • Om shuline namah
  • Om nidhipaya namah
  • Om krishna-sarpa-raje namah
  • Om vishajvalavrita ' asyaya addhashariraya namah
  • Om shatravapradaya namah
  • Om ravindubhikaraya namah
  • Om chaya-svarupine namah
  • Om kathinangakaya namah
  • Om dvishacchatracchedakaya namah
  • Om karallasyaya namah
  • Om bhayamkaraya namah
  • Om krura-karmane namah
  • Om tamo-rupaya namah
  • Om shyam-atmane namah
  • Om nila-lohitaya namah
  • Om kiritine namah
  • Om nilavasanaya namah
  • Om sanisamntavartmagaya namah
  • Om candala-varnaya namah
  • Om ashvyriksa-bhavaya namah
  • Om mesha-bhavaya namah
  • Om shanivat-phaladaya namah
  • Om shuraya namah
  • Om apasavyagataye namah
  • Om uparagakagaya namah
  • Om soma-surya-cchavivimardakaya namah
  • Om nila-pushpa-viharaya namah
  • Om graha-shreshthaya namah
  • Om ashtama-grahaya namah
  • Om kabamdhamatradehaya namah
  • Om yatudhanakulodbhavaya namah
  • Om govinda-vara-patraya namah
  • Om deva-jati-pravishtakaya namah
  • Om kruraya namah
  • Om gharaya namah
  • Om shanir-mitraya namah
  • Om shukra-mitraya namah
  • Om agocaraya namah
  • Om mani ganga-snanadatre' namah
  • Om svagrihe' pravaladhyadaya namah
  • Om sad-grihe'anyabaladhrite' namah
  • Om caturthe matri-nashakaya namah
  • Om candrayukte candalajati sihmajanmane rajyadatre namah
  • Om mahakayaya namah
  • Om janma-kartre' namah
  • Om vidhuripave' namah
  • Om madakajnanadaya namah
  • Om janmakanyarajyadatre' namah
  • Om janmahanidaya namah
  • Om navame pitrihantre' namah
  • Om pancame' shokadayakaya namah
  • Om dhyune' kalatrahantre' namah
  • Om saptame kalahapradaya namah
  • Om shashthe' vittadatre' namah
  • Om caturthe' vairadayaka namah
  • Om navame' papadatre' namah
  • Om dashame shokadayakaya namah
  • Om adau yashah pradatre' namah
  • Om ante vairapradayakaya namah
  • Om kalatmane' namah
  • Om gocaracaraya namah
  • Om ghane' kakutpradaya namah
  • Om pancame' ghishanashringadaya namah
  • Om svarbhanave' namahOm baline' namah
  • Om maha-saukhya-pradayine' namah
  • Om chandra-vairine namah
  • Om shashvataya namah
  • Om surashatrave' namah
  • Om papagrahaya namah
  • Om shambhavaya namah
  • Om pujyakaya namah
  • Om patirapuranaya namah
  • Om paithinasakulodbhavaya bhakta-rakshaya namah
  • Om rahu-murtaye' namah
  • Om sarva-bhishta-phala-pradaya namah
  • Om dirghaya namah
  • Om krishnaya namah
  • Om atanave' namah
  • Om vishnu-netraraye' namah
  • Om devaya namah
  • Om danavaya namah.

SHANI-ASTOTTARA-SHATA-NAMAVALI

Shani-astottara-shata-namavali
  • Om shanaescaraya namah
  • Om shantaya namah
  • Om sarvabhistapradayine namah
  • Om sharanyaya namah
  • Om vagenyaya namah
  • Om sarveshaya namah
  • Om saumyaya namah
  • Om suramvandhaya namah
  • Om suralokaviharine namah
  • Om sukhasonapavishtaya namah
  • Om sundaraya namah
  • Om ghanaya namah
  • Om ghanarupaya namah
  • Om ghanabharanadharine namah
  • Om ghanasaravilepaya namah
  • Om khadyotaya namah
  • Om mandaya namah
  • Om mandaceshtaya namah
  • Om maha-niyaguna-atmane namah
  • Om martyapavanapadaya namah
  • Om maheshaya namah
  • Om dhayaputraya namah
  • Om sharvaya namah
  • Om shatatuniradharine namah
  • Om carasthirasvabhavaya namah
  • Om acamcalaya namah
  • Om nilavarnaya namah
  • Om nityaya namah
  • Om nilanjana-nibhaya namah
  • Om nilambara-vibhushaya namah
  • Om nishcalaya namah
  • Om vedyaya namah
  • Om vidhi-rupaya namah
  • Om virodha-dhara-bhumaye namah
  • Om bhedaspadasvabhavaya namah
  • Om vajradehaya namah
  • Om vairagyadaya namah
  • Om viraya namah
  • Om vitarogabhayaya namah
  • Om vipatparampareshaya namah
  • Om vishva-vandyaya namah
  • Om gridhnavahaya namah
  • Om gudhaya namah
  • Om kurmangaya namah
  • Om kurupine namah
  • Om kutsitaya namah
  • Om gunadhyaya namah
  • Om gocaraya namah
  • Om avidhya-mula-nashaya namah
  • Om vidhya-avidhya-svarupine namah
  • Om ayushyakaranaya namah
  • Om apaduddhartre namah
  • Om vishnu-bhaktaya namah
  • Om vishine namah
  • Om vividhagamavedine namah
  • Om vidhistutyaya namah
  • Om vandhyaya namah
  • Om virupa-akshaya namah
  • Om varishthaya namah
  • Om garishthaya namah
  • Om vajram-kushagharaya namah
  • Om varada bhayahastaya namah
  • Om vamanaya namah
  • Om jyeshthapatni-sametaya namah
  • Om shreshthaya namah
  • Om mitabhashine namah
  • Om kashtaughanashakartre namah
  • Om pushtidaya namah
  • Om stutyaya namah
  • Om stotra-gamyaya namah
  • Om bhakti-vashyaya namah
  • Om bhanave namah
  • Om bhanuputraya namah
  • Om bhavyaya namah
  • Om pavanaya namah
  • Om dhanur-mandala-samsthaya namah
  • Om dhanadaya namah
  • Om dhanushmate namah
  • Om tanu-prakasha-dehaya namah
  • Om tamasaya namah
  • Om asheshajanavandyaya namah
  • Om visheshaphaladayine namah
  • Om vashikritajaneshaya namah
  • Om pashunam pataye namah
  • Om khecaraya namah
  • Om khageshaya namah
  • Om ghana-nilambaraya namah
  • Om kathinyamanasaya namah
  • Om aryaganastutyaya namah
  • Om nilacchatraya namah
  • Om nityaya namah
  • Om nirgunaya namah
  • Om gunatmane namah
  • Om niramayaya namah
  • Om nandyaya namah
  • Om vandaniyaya namah
  • Om dhiraya namah
  • Om divya-dehaya namah
  • Om dinartiharanaya namah
  • Om dainyanashakaraya namah
  • Om aryajanaganyaya namah
  • Om kruraya namah
  • Om kruraceshtaya namah
  • Om kama-krodha-karaya namah
  • Om kalatraputrashatrutvakaranaya pariposhita-bhaktaya namah
  • Om parabhitiharaya namah
  • Om bhakta-sangha-manobhishta-phaladaya namah

SHUKRA-ASTOTTARA-SHATA-NAMAVALI


Shukra-astottara-shata-namavali

  • Om shukraya namah
  • Om shucaye' namah
  • Om shubha-gunaya namah
  • Om shubha-daya namah
  • Om shubha-laksanaya namah
  • Om shobhanaksaya namah
  • Om shubravahaya namah
  • Om shuddhasphadikabhasvaraya namah
  • Om dinartiharakaya namah
  • Om daitya-gurave' namah
  • Om deva-abhivanditaya namah
  • Om kavya-asaktaya namah
  • Om kama-palaya namah
  • Om kavaye' namah
  • Om kalyana-dayakaya namah
  • Om bhadra-murtaye' namah
  • Om bhadra-gunaya namah
  • Om bhargavaya namah
  • Om bhakta-palanaya namah
  • Om bhoga-daya namah
  • Om bhuvana-adhyaksaya namah
  • Om bhukti-mukti-phala-pradaya namah
  • Om caru-shilaya namah
  • Om caru-rupaya namah
  • Om caru-candra-nibhananaya namah
  • Om nidhaye' namah
  • Om nikhila-shastra-jnaya namah
  • Om niti-vidya-dhuram-dharaya namah
  • Om sarva-laksana-sampannaya namah
  • Om sarva-vaguna-varjitaya namah
  • Om samana-adikanir-muktaya namah
  • Om sakala-gamaparagaya namah
  • Om bhrigave' namah
  • Om bhoga-karaya namah
  • Om bhumi-sura-palana-tat-paraya namah
  • Om manasvine namah
  • Om manadaya namah
  • Om manyaya namah
  • Om mayatitaya namah
  • Om maha-yashase' namah
  • Om bali-prasannaya namah
  • Om abhaya-daya namah
  • Om baline namah
  • Om satya-parakramaya namah
  • Om bhavapasha-parityagaya namah
  • Om bali-bandha-vimocakaya namah
  • Om ghana-shayaya namah
  • Om ghana-adhyaksaya namah
  • Om kambhugrivaya namah
  • Om kala-dharaya namah
  • Om karunya-rasa-sampurnaya namah
  • Om kalyana-guna-varddhanaya namah
  • Om shvetambaraya namah
  • Om svetavapushe' namah
  • Om catur-bhuja-samanvitaya namah
  • Om akshamala-dharaya namah
  • Om acintyaya namah
  • Om akshinagunabha-asuraya namah
  • Om nashatra-gana-samcaraya namah
  • Om nayadaya namah
  • Om niti-marga-daya namah
  • Om barsha-pradaya namah
  • Om hrishikeshaya namah
  • Om klesha-nasha-karaya namah
  • Om kavaye namah
  • Om cintitarya-pradaya namah
  • Om shanta-mataye' namah
  • Om citta-samadhi-krite' namah
  • Om adhi-vyadhi-haraya namah
  • Om bhurivikramaya namah
  • Om punya-dayakaya namah
  • Om purana-purushaya namah
  • Om pujyaya namah
  • Om puruhuta-adi-sannutaya namah
  • Om ajeyaya namah
  • Om vijitarataye' namah
  • Om vividha-bharanojjvalaya namah
  • Om kunda-pushpa-pratikashaya namah
  • Om mandahasaya namah
  • Om maha-mataye' namah
  • Om mukta-phala-samanabhaya namah
  • Om mukti-daya namah
  • Om munisannutaya namah
  • Om ratna-simhasana-rudaya namah
  • Om rathasthaya namah
  • Om rajataprabhaya namah
  • Om surya-pragdesha-samcaraya namah
  • Om sura-shatru-suhride' namah
  • Om kavaye' namah
  • Om tula-avrishabharashishaya namah
  • Om durddharaya namah
  • Om dharma-palakaya namah
  • Om bhagyadaya namah
  • Om bhavya-caritraya namah
  • Om bhavapasha-vimotrakaya namah
  • Om gauda-desh-eshvaraya namah
  • Om goptre namah
  • Om gunite namah
  • Om guna-vibhushanaya namah
  • Om jyeshtha-nakshatra-sambhutaya namah
  • Om jyeshthaya namah
  • Om shreshthaya namah
  • Om shuci-smitaya namah
  • Om apavarga-pradaya namah
  • Om anantaya namah
  • Om santana-phala-dayakaya namah
  • Om sarva-ishvarya-pradaya namah
  • Om sarva-girvanaganasannutaya namah

GURU-ASTOTTARA-SHATA-NAMAVALI

Guru-astottara-shata-namavali

  • Om guruva namah
  • Om gunakaraya namah
  • Om goptre namah
  • Om gocaraya namah
  • Om gopatipriyaya namah
  • Om gunive namah
  • Om gunavatam shrepthaya namah
  • Om gurunam gurave namah
  • Om avyayaya namah
  • Om jetre namah
  • Om jayantaya namah
  • Om jayadaya namah
  • Om jivaya namah
  • Om anantaya namah
  • Om jayavahaya namah
  • Om amgirasaya namah
  • Om adhvaramaktaya namah
  • Om viviktaya namah
  • Om adhvarakritparaya namah
  • Om vacaspataye namah
  • Om vashine namah
  • Om vashyaya namah
  • Om varishthaya namah
  • Om vagvacaksanaya namah
  • Om citta-shuddhi-karaya namah
  • Om shrimate namah
  • Om caitraya namah
  • Om citrashikhandijaya namah
  • Om brihad-rathaya namah
  • Om brihad-bhanave namah
  • Om brihas-pataye namah
  • Om abhishtadaya namah
  • Om suracaryaya namah
  • Om suraradhyaya namah
  • Om surakaryakritodyamaya namah
  • Om girvanaposhakaya namah
  • Om dhanyaya namah
  • Om gishpataye namah
  • Om girishaya namah
  • Om anaghaya namah
  • Om dhivaraya namah
  • Om dhishanaya namah
  • Om divya-bhushanaya namah
  • Om deva-pujitaya namah
  • Om dhanurddharaya namah
  • Om daitya-hantre namah
  • Om dayasaraya namah
  • Om dayakaraya namah
  • Om dariddya-nashanaya namah
  • Om dhanyaya namah
  • Om daksinayanasambhavaya namah
  • Om dhanurminadhipaya namah
  • Om devaya namah
  • Om dhanurbana-dharaya namah
  • Om haraye namah
  • Om angarovarshasamjataya namah
  • Om angirah kulasambhavaya namah
  • Om sindhu-desha-adhipaya namah
  • Om dhimate namah
  • Om svarnakayaya namah
  • Om catur-bhujaya namah
  • Om heman-gadaya namah
  • Om hemavapushe namah
  • Om hemabhushanabhushitaya namah
  • Om pushyanathaya namah
  • Om pushyaragamanimandanamandi kasha-pushpa-samanabhaya namah
  • Om indradyamarasamghapaya namah
  • Om asamanabalaya namah
  • Om satva-guna-sampadvibhavasave bhusurabhishtadaya namah
  • Om bhuriyashase namah
  • Om punya-vivardhanaya namah
  • Om dharma-rupaya namah
  • Om dhana-adhyaksaya namah
  • Om dhanadaya namah
  • Om dharma-palanaya namah
  • Om sarva-veda-artha-tattva-jnaya namah
  • Om sarva-padvinivarakaya namah
  • Om sarva-papa-prashamanaya namah
  • Om svramatanugatamaraya namah rigveda-paragaya namah
  • Om riksarashimargapracaravate sada-anandaya namah
  • Om satya-samdhaya namah
  • Om satya-samkalpa-manasaya namah
  • Om sarva-gamajnaya namah
  • Om sarva-jnaya namah
  • Om sarva-vedanta-vide namah
  • Om brahma-putraya namah
  • Om brahmaneshaya namah
  • Om brahma-vidya-avisharadaya namah
  • Om samana-adhi-kanirbhuktaya namah
  • Om sarva-loka-vashamvadaya namah
  • Om sasura-asura-gandharva-vanditaya satya-bhashanaya namah
  • Om brihaspataye namah
  • Om suracaryaya namah
  • Om dayavate namah
  • Om shubha-laksanaya namah
  • Om loka-traya-gurave namah
  • Om shrimate namah
  • Om sarva-gaya namah
  • Om sarvato vibhave namah
  • Om sarveshaya namah
  • Om sarvadatushtaya namah
  • Om sarva-daya namah
  • Om sarva-pujitaya namah

BUDHA-ASTOTTARA-SHATA-NAMAVALI




Budha-astottara-shata-namavali
  • Om bhudhaya namah
  • Om budharcitaya namah
  • Om saumyaya namah
  • Om saumyachittaya namah
  • Om shubha-pradaya namah
  • Om drida-brataya namah
  • Om hadaphalaya namah
  • Om shruti-jala-prabodhakaya namah
  • Om satya ' vasaya namah
  • Om satya-vacase namah
  • Om shreyasam pataye namah
  • Om abyayaya namah
  • Om soma-jaya namah
  • Om sukhadaya namah
  • Om shrimate namah
  • Om soma-vamsha-pradipa-kaya namah
  • Om vedavide namah
  • Om veda-tattvashaya namah
  • Om vedanta-jnana-bhaskaraya namah
  • Om vidya-vicaksanaya namah
  • Om vidushe namah
  • Om vidvat-pritikaraya namah
  • Om krajave namah
  • Om vishva-anukula-sancaraya namah
  • Om vishesha-vinayanvitaya namah
  • Om vividhagamasarajnaya namah
  • Om viryavate namah
  • Om vigatajvaraya namah
  • Om trivarga-phaladaya namah
  • Om anantaya namah
  • Om tridasha-dhipa-pujitaya namah
  • Om buddhimate namah
  • Om bahu-shastra-jnaya namah
  • Om baline namah
  • Om bandha-vimocakaya namah
  • Om vakativakagamanaya namah
  • Om vasavaya namah
  • Om vasudhadhipaya namah
  • Om prasannavadanaya namah
  • Om vandhyaya namah
  • Om varenyaya namah
  • Om vagvilaksanaya namah
  • Om satya-vate namah
  • Om satya-samkalpaya namah
  • Om satya-bamdhave namah
  • Om sadadaraya namah
  • Om sarva-roga-prashamanaya namah
  • Om sarva-mrityu-nivarakaya namah
  • Om vanijyanipunaya namah
  • Om vashyaya namah
  • Om vatan-gaya namah
  • Om vata-roga-hrite' namah
  • Om sthulaya namah
  • Om sthairya-guna-adhyaksaya namah
  • Om sthula-suksma-adi-karanaya namah
  • Om aprakashaya namah
  • Om prakash-atmane' namah
  • Om ghanaya namah
  • Om gagana-bhushanaya namah
  • Om vidhi-stutyaya namah
  • Om visha-laksaya namah
  • Om vidvajjana-manoharaya namah
  • Om caru-shilaya namah
  • Om svaprakashaya namah
  • Om capalaya namah
  • Om jitendriyaya namah
  • Om udan-mukhaya namah
  • Om bukhamakkaya namah
  • Om magadha-adhi-pataye namah
  • Om haraye namah
  • Om saumya-vatsara-samjataya namah
  • Om soma-priya-karaya namah
  • Om mahate namah
  • Om sihma-adhirudhaya namah
  • Om sarva-jnaya namah
  • Om shikhivarnaya namah
  • Om shivam-karaya namah
  • Om pitambaraya namah
  • Om pitavapushe' namah
  • Om pitacchatradhvajankitaya
  • Om khanga-carma-dharaya namah
  • Om karya-kartre' namah
  • Om kalushaharakaya namah
  • Om atreya-gotra-jaya namah
  • Om atyanta-vinayaya namah
  • Om vishva-pavanaya namah
  • Om campeya-puspa-samkashaya namah
  • Om caranaya namah
  • Om caru-bhushanaya namah
  • Om vita-ragaya namah
  • Om vita-bhayaya namah
  • Om vishuddha-kanaka-prabhaya
  • Om bandhu-priyaya namah
  • Om bandhu-yuktaya namah
  • Om bana-mandala--samshritaya namah
  • Om arkesana-nivasasthaya tarka-shastra-visharadmaya namah
  • Om prashantaya namah
  • Om priti-samyuktaya namah
  • Om priya-krite' namah
  • Om priya-bhushanaya namah
  • Om medhavine' namah
  • Om madhava-saktaya namah
  • Om mithuna-adhi-pataye' namah
  • Om sudhiye namah
  • Om kanya-rashi-priyaya namah
  • Om kama-pradaya namah
  • Om ghana-phala-ashrayaya namah

ANGARAKA-ASTOTTARA-SHATA-NAMAVALI

Angaraka-astottara-shata-namavali
  • Om mahisutaya namah
  • Om maha-bhagaya namah
  • Om mangalaya namah
  • Om mangala-pradaya namah
  • Om maha-virayam namah
  • Om maha-shuraya namah
  • Om maha-balaparakramaya namah
  • Om maharoudraya namah
  • Om mahabhadraya namah
  • Om mananiyaya namah
  • Om dayakaraya namah
  • Om manad ya namah
  • Om aparvanaya namah
  • Om kruraya namah
  • Om tapa-traya-vivarjitaya namah
  • Om supratipaya namah
  • Om sutamrakshaya namah
  • Om subrahmanyaya namah
  • Om sukhapradaya namah
  • Om vakra-stambhadi-gamanaya namah
  • Om varenyaya namah
  • Om varadaya namah
  • Om sukhine namah
  • Om virabhadraya namah
  • Om virupaksaya namah
  • Om vidurasthaya namah
  • Om vibhavasave namah
  • Om naksatra-cakra-samcarine namah
  • Om ksatrapaya namah
  • Om ksatravarjitaya namah
  • Om ksayavriddhivinirmuktaya namah
  • Om ksama-yuktaya namah
  • Om vicaksanaya namah
  • Om aksinaphaladaya namah
  • Om caturvarga-phala-pradaya namah
  • Om vitaragaya namah
  • Om vitabhayaya namah
  • Om vijvaraya namah
  • Om vishva-karanaya namah
  • Om naksatra-rashisancaraya namah
  • Om nanabhayanikrintanaya namah
  • Om vandarujanamandaraya namah
  • Om vakrakuncitamurddhajaya namah
  • Om kamaniyaya namah
  • Om dayasaraya namah
  • Om kanatkanakabhusanaya namah
  • Om bhayaghnaya namah
  • Om bhavya-phaladaya namah
  • Om bhakta-bhaya-varapradaya namah
  • Om shatru-hantre' namah
  • Om shamope'taya namah
  • Om sharanagataposhanaya namah
  • Om sahasine' namah
  • Om sad-gunadhyaksaya namah
  • Om sadhave' namah
  • Om samaradurjayaya namah
  • Om dushtha-duraya namah
  • Om shishtha-pujyaya namah
  • Om sarva-kashtha-nivarakaya namah
  • Om dushche'shtha-varakaya namah
  • Om duhkha-bhanjanaya namah
  • Om durdharaya namah
  • Om haraye namah
  • Om dhu-svapna-hamtre' namah
  • Om dur-dharshaya namah
  • Om dushta-garva-vimocanaya namah
  • Om bharadvaja-kulam-adbhutaya namah
  • Om bhu-sutaya namah
  • Om bhavya-bhushanaya namah
  • Om raktam-varaya namah
  • Om rakta-vapushe' namah
  • Om bhakta-palana-tatparaya namah
  • Om catur-bhujaya namah
  • Om gada-dharine' namah
  • Om mesha-vahaya namah
  • Om sitashanaya namah
  • Om shakti-shula-dharaya namah
  • Om shaktaya namah
  • Om shastra-vidya-visharadaya namah
  • Om tarkakaya namah
  • Om tamasa-dharaya namah
  • Om tapasvine' namah
  • Om tamra-locanaya namah
  • Om taptakancana-samkashaya namah
  • Om rakta-kinjalkamannibhaya namah
  • Om gotra adhi-devaya namah
  • Om gomadhy-acaraya namah
  • Om guna-vibhushanaya namah
  • Om asrije' namah
  • Om angarakaya namah
  • Om avanti-desha-adhishaya namah
  • Om janardanaya namah
  • Om suryayamya-pradeshasthaya namah
  • Om ghune' namah
  • Om yamya-harin-mukhaya namah
  • Om trikona-mandala-gataya namah
  • Om tridasha-adhipasannutaya namah
  • Om shucaye' namah
  • Om shucikaraya namah
  • Om shuraya namah
  • Om shuci-vashyaya namah
  • Om shubha-vahaya namah
  • Om mesha-vriscika-rashishaya namah
  • Om medhavine'
  • Omita-bhashanaya namah
  • Om sukha-pradaya
  • Osurupa-aksaya namah
  • Om sarva-bhishta-phala-pradaya namah

CHANDRA ASTOTTARA SHATA NAMAVALI


Chandra-Astottara-Shata-Namavali

  • Om srimate namah
  • Om shasha-dharaya namah
  • Om chandraya namah
  • Om tara-adhishaya namah
  • Om nisha-karaya namah
  • Om sugha-nighaye namah
  • Om sadaradhya namah
  • Om sat-pataye namah
  • Om sadhu-pujitaya namah
  • Om jitendriyaya namah
  • Om jayodhyogaya namah
  • Om jyotish-cakra-pravartakaya namah
  • Om vikartananujaya namah
  • Om viraya namah
  • Om vishveshaya namah
  • Om vidusham pataye namah
  • Om doshakaraya namah
  • Om dushta-duraya namah
  • Om pushtimate namah
  • Om shishta-palakaya namah
  • Om ashta-murti-priyaya namah
  • Om anantaya namah
  • Om kashta-daru-kutharakaya namah
  • Om sva-prakashaya namah
  • Om prakash-atmane namah
  • Om dyu-caraya namah
  • Om deva-bhojanaya namah
  • Om kala-dharaya namah
  • Om kala-hetave namah
  • Om kama-krite namah
  • Om kama-dayakaya namah
  • Om mrityu-saharakaya namah
  • Om amartyaya namah
  • Om nityanushthana-dayakaya namah
  • Om ksapa-karaya namah
  • Om ksina-papaya namah
  • Om ksaya-vriddhi-samanvitaya namah
  • Om jaivatrikaya namah
  • Om shucaye namah
  • Om shubhraya namah
  • Om jayine namah
  • Om jaya-phala-pradaya namah
  • Om sudha-mayaya namah
  • Om sura-svamine namah
  • Om bhaktanam-ishtha-dayakaya namah
  • Om bukti-daya namah
  • Om mukti-daya namah
  • Om bhadraya namah
  • Om bhakta-daridhya bhanjanaya namah
  • Om sama-gana-priyaya namah
  • Om sarva-raksakaya namah
  • Om sagarodbhavaya namah
  • Om bhayanta-krite namah
  • Om bhakti-gamyaya namah
  • Om bhava-bandha-vimocakaya namah
  • Om jagat-prakasa-kiranaya namah
  • Om jagad-ananda-kiranaya namah
  • Om nissapatnaya namah
  • Om niraharaya namah
  • Om nirvikaraya namah
  • Om niramayaya namah
  • Om bhu-cchaya-cchaditaya namah
  • Om bhavyaya
  • Om bhuvana-prati-palakaya namah
  • Om sakalarti-haraya namah
  • Om saumya-janakaya namah
  • Om sadhu-vanditaya namah
  • Om sarvagama-jnaya namah
  • Om sarva-jnaya namah
  • Om sanakadi-muni-stutaya namah
  • Om sita-chatra-dhvajopetaya namah
  • Om sitangaya namah
  • Om sita-bhusanaya namah
  • Om sveta-malyambara-dharaya namah
  • Om sveta-gandhanulepanaya namah
  • Om dasasva-ratha-samrudhaya namah
  • Om danda-pananye namah
  • Om dhanur-dharaya namah
  • Om kunda-pusyojjvalakaraya namah
  • Om nayanabja-samudbhavaya namah
  • Om atreya-gotra-jaya namah
  • Om atyanta-vinayaya namah
  • Om priya-dayakaya namah
  • Om karuna-rasa-sampurnaya namah
  • Om karkata-prabhave namah
  • Om avyayaya namah
  • Om catur-ashrasanarudhaya namah
  • Om caturaya namah
  • Om divya-vahanaya namah
  • Om vivasvan mandalajneya-vasaya namah
  • Om vasu-samrddhi-daya namah
  • Om mahesvara-priyaya namah
  • Om dantaya namah
  • Om meru-gotra-pradaksinaya namah
  • Om graha-mandala-madhyasthaya namah
  • Om grasitarkaya namah
  • Om grahadhipaya namah
  • Om dvija-rajaya namah
  • Om dyuti-lakaya namah
  • Om dvibhujaya namah
  • Om dvija-pujitaya namah
  • Om audumbara-nagavasaya namah
  • Om udaraya namah
  • Om rohini-pataye namah
  • Om nityodayaya namah
  • Om muni-stutyaya namah
  • Om nityananda-phala-pradaya namah
  • Om sakalahladana-karaya namah
  • Om palashedhma-priyaya namah

Thursday, March 26, 2009

SREE KALAHASTI


Kalahasti is located near the pilgrimage town of Tirupati and is visited by thousands of pilgrims. This temple is also associated with Rahu and Ketu, (of the nine grahams or celestial bodies in the Indian astrological scheme). Sri Kalahasti Temple is also famous for performing Sarpadosha Rahu,Ketu .People come here and perform pujain for "Kala Sarpa Yoga". In any native's chart, the remaining seven houses are in the clutches of Rahu and Ketu is called Kalasarpa dosha.
Savya Kala Sarpa Dosham: From Rahu to Ketu all the houses are filled it is Savya Kalasarpa Dosham
Sri Gnana Prasoonambika is the consort of the Lord and abhishekams are also performed for her as for Sri Kalahasteeswara.Srikalahasti is a very sacred Kshetram where the Lord Shiva's consort Parvati did penance and gained with his blessings a body hundred times better than her previous heavenly body and learned Panchakshari Mantra to become Gnanaprasunamba

The temple named after Sri ( spider ) Kala ( serpent ) hasti ( elephant) after the three animals, who were ardent devotees of Lord Siva. These three animals attained divinity through worshipping Lord Siva.
The main linga is in the shape of an elephant trunk, with tusks on each side and a figure of a spider at the bottom. If you look at the linga from the top it looks like a snake with five hoods. The spider is call "Sri," the snake "Kala," and the elephant "Hasti." The three names combine together in the name Srikalahasti.
It is said that the spider wove a web above the linga to protect it from the sun and rain. The elephant would get water with its trunk and bath the linga (perform abhisheka) and the snake would also worship the Lord. One day the snake found some bilva leaves and water near the Lord. He thought that someone was trying to harm the Lord, so he surrounded the Lord to protect him. When the elephant came the next day to worship the Lord the snake through he was trying to harm the Lord so he got into his trunk. Unable to handle the pain, the elephant dashed his trunk against the linga killing both the snake and the spider. The elephant also died at this time. Lord Siva being satisfied by their devotion, gave liberation to his three devotees.
The spider was Vishwakarma's (architect of the deva ganas) son Oornanabha. He was replicating Brahma-the creator's job and an annoyed Brahma cursed him to become a spider.
The snake was once cursed by Siva himself.
The elephant was a Deva (Pramadha) cursed by Siva's wife, Parvathi, when he intruded their privacy!
The Siva linga at Srikalahasti is an amalgamation of the three animals.

Once there was a spider which was a great devotee of Lord Shiva, which expressed its devotion by spinning webs in the shape of temple and Mantapams to Lord Siva, Ganesh, Kumaraswamy (Kartik) and Nandi.
The morning dew drops would make the cobwebs look like pearl houses and sunrays on the dew drops would make them shine like rubies. But all this would break and crumble with the blowing of the wind. The spider would connect the broken threads and weave the web all over again.
One day Siva, to test the spider's devotion, burned all the spider webs with the lamp that was shining near His shrine. The enraged spider swallowed the flame and sacrificed its life. Siva, pleased with its unswerving devotion, offered it a boon. And what did the spider ask the God ? To free it from further births!
Siva merged it into Himself. One can still see the spider on the Linga!
Legend of the serpent (kala) and the elephant (hasti)
Once there was a serpent which used to worship the Siva Linga with precious gems. An elephant, also a devotee of Lord Siva, used to bathe in the nearby Swarnamukhi river, push away all the precious gems and worship the linga with leaves and flowers from the forest.
The next day the snake, finding her precious offerings pushed away, gets enraged. It would push away the leaves and flowers and worship the Linga with the precious gems it brought from underground.
Next day the elephant would push away the gems and worship it with leaves and flowers. This continued for a while. One day the snake got upset and kept a watch hiding under the leaves all night, waiting to catch the mischief maker.
The elephant also lost its temper finding her offerings pushed away day after day. One day it came early and was pleased to find the flowers left undistrubted. It went and took bath in the river and brought fresh flowers and leaves for pooja (worship). While the elephant was clearing the previous day's leaves and flowers, the snake got into the elephant's head through its trunk, causing unbearable pain to the elephant. The elephant ran helter-skelter with pain and banged its head to a mountain. His head split and the elephant died. The snake was crushed to death too. Lord Siva took them into his fold.
That is how all the three creatures, accursed to be born on earth, can be seen on the linga at Srikalahasti.

LOCATION
KALAHASTI is a town in the Chittoor District of Andhra, and it is a Railway Station on the Renigunta-Gudur section. It has a temple dedicated to Lord Siva, and is famous throughout Andhra as a sacred place and a place of pilgrimage. This religious centre, which is situated between two steep hills, called Sripuram and Mummidicholapuram, is said to have formed part of Seshasaila or Mount Meru, in the ancient days.
Patala Ganapati is a small underground temple located in the same complex. Pilgrims should make it a point to visit this interesting place. One has to bow down carefully to worship this Ganapati 20 feet below on a very narrow staircase.

Sarpa Dosha Nivarana Mantra
'Anantho Vasukee Seshaha Padmanaabhascha Kambalaha
Sankhapaalo Dhaatharaastraha Takshaka Kaaliyasthatha
Ethaani Navanaamaani Nagaanaam cha
Mahaathmanaam
Saayamkaale pateth nityam praathakaale'

http://en.wikipedia.org/wiki/Kalahasti
http://www.srikalahasti.org/